SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सिरि ॥ ५२ ॥ धवल भइनहु संभवेइ एवं तहावि तस्स अहं । देमि सव्वस्सद्धं इत्थ पमाणं परमपुरिसो ॥ वाकड़ा। तो कुमरो धणुहक अंसेसुऽणुबद्ध उभयतूणीरो । बुल्ला वइ महकालं पिट्ठी गंतूण ४४ भो बब्बर साहिव ! एवं गंतुं न लब्भए इपिंह । ता वलिऊण बलं मे पिक्खसु खर्णमित्तमिकस्त ॥ तो ओ महालो पणइ बालोऽसि दंसणीओऽसि । वररूवलक्खणधरो मुहियाइ मरेसि किं इक्को ? ॥ कुमरोवि भणइ-नरवर ! इअ वयणाडंबरेण काउरिसा । भजंति तुह सरेहिवि मह हिययं कंपए नैव ॥ तदा धवलोभणति - हु इति निश्वये एवं न सम्भवत्येव-गतस्य पश्चाद्वलनं कुतोऽपि इत्यर्थः, तथापि यो मम सर्वस्वं वालयति तस्मै अहं सर्वस्वस्य सर्वद्रव्यस्य अर्द्ध ददामि, अत्र परमपुरुषः - परमेश्वरः प्रमाणं - साक्षीत्यर्थः ॥ ४४३ || ततः - तदनन्तरं धनुः- कोदण्डं करे - हस्ते यस्य स धनुःकरः, तथाऽसयोः - स्कन्धयोः अनुबद्धौ - पश्चाद्वद्धौ उभौ द्वौ तूणीरौ - शराश्रयौ येन स एवंविधः कुमारः एकाकी सन् पृष्ठौ गत्वा महाकालं राजानं जल्पयति ॥ ४४४ ॥ कथं जल्पयतीत्याह - भो बर्बराधिप ! इदानीं - साम्प्रतं एवम् - अमुना प्रकारेण गन्तुं त्वया न लभ्यते - न प्राप्यते, तस्माद्बलित्वा क्षणमात्रं एकस्य मम बलं प्रेक्षस्व || ४४५|| ततो वलितो महाकालः प्रभणति - प्रकर्षेण वक्ति-त्वं बालोऽसि पुनः दर्शनीयोऽसि - द्रष्टुं योग्योऽसि तथा रूपं च लक्षणानि धरतीति घर एवंविधस्त्वं एकः एकाकी मुधिकया-वैयर्थ्येन किं म्रियसे ? ।।४४६ || तदा कुमारोऽपि भणति - हे नरवर - हे राजन् ! इत्येतद्ववचनाडम्बरेण कापुरुषा :- कातरा नरा भज्यन्ते, मम हृदयं तव शरैः - बाणैरपि नैव कम्पतेऽतो वृथा वागाडम्बरं मा कृथाः - ममापि हस्तौ पश्येत्यर्थः ॥ ४४७ || Jain Education national For Private & Personal Use Only ॥ ५२ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy