________________
इअ भणिऊण कुमारोअप्फालेऊण धणुमहारयणं । मिल्हंतो सरनिअरं पाडइ केउं नरिंदस्स॥४४८॥ तो बब्बरसुहडेहिं विहिओ सरमंडवो गयणमग्गे। तहवि न लग्गइ अंगे इकोवि सरो कुमारस्स॥ कुमरसरेहिं ताडिअदेहाते बब्बराहिवइसुहडा। केऽवि हु पडंति केविहु भिडंति नासंति केवि पुणो॥
महकालोवि नरिंदो मिल्हइ सयहत्थियं सहत्थेणं। सोवि न लग्गइ ओसहिपभावओ कुमरअंगमि॥ । तो वेगेणं कुमरो गहिउं सयहत्थियं तयं चेव। अप्फालिऊण पाडइ भूमीए बब्बराहिवइं ॥४५२॥ ___ इत्येवं भणित्वा-उक्त्वा कुमारः स्वकीयं धनुर्महारत्नं आस्फाल्य शरनिकरं-बाणसमूहं मुञ्चन्-बाणवृष्टिं कुन्नित्यर्थः, नरेन्द्रस्य-राज्ञः केतु-पुरोवर्तिध्वजं पातयति ।.४४८॥ ततो बर्बरदेशाधिपसुभटैर्गगनमार्गे-आकाशमार्गे शराणां-बाणानां मण्डपो विहितः-कृतः, तथापि कुमारस्य अङ्गे एकोऽपि शरो न लगति ॥४४६॥ कुमारस्य शरैस्ताडितो देहो येषां ते एवंविधास्ते बर्बराधिपते सुभटाः केऽपि पतन्ति, केऽपि च ' भिडन्ती' ति अन्योऽन्यं शरीरसंस्पर्शेन एकत्रीभवन्ति, केऽपि पुनर्नश्यन्ति-पलायन्ते ॥ ४५० ॥ महाकालोऽपि नरेन्द्रो-राजा स्वहस्ते भवं सौवहस्तिक-शस्त्रविशेष वहस्तेन मुञ्चति, सोऽपि शस्त्रविशेषः ओषधिप्रभावतः कुमारस्य अङ्गे न लगति ।। ४४१॥ ततः कुमारो वेगेन तदेव राज्ञः सौवहस्तिकं शस्त्रं-गृहीत्वा आस्फाल्य च बर्बराधिपतिं भूमौ पातयति ॥ ४५२ ॥
For Private Personal Use Only
B
Jain Education Intemala
hjainelibrary.org