SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वालकहा। | तंबंधिऊण कुमरो आणइ जा निअयसत्थपासंमि। तं दटुं ते नट्ठा सत्थाहिवरक्खगा पुरिसा ॥४५३॥ | धवलो बंधविमुक्को खग्गं चित्तूण धावए सिग्छ । महकालमारणत्थं लिरिपालो तं निवारेइ ॥४५४॥ गेहागयं च सरणागयं च बद्धं च रोगपरिभूयं । नस्संतं बुड्ढे बालयं च न हणंति सप्पुरिसा ॥ जे दसलहस्प्तसुहडा बब्बरसुहडेहिं ताडिया नट्ठा। तेसिं रुटो सिट्ठी जीवणवित्तीउ भंजेइ ॥४५६॥ ते सव्वेवि हुकुमरस्स तस्स मुहिआइ सेवगा जाया। कुमरेण ते निउत्ता निअभागागयपवहणेसु ॥ ततस्तं-राजानं बड़ा कुमारो यावत् निजकसार्थपाधै आनयति तावत्तं खनृपं बद्धं दृष्ट्वा ते सार्थाधिपस्य-धवलस्य रक्षकाः पुरुषा नष्टा:-पलायिताः ॥ ४५३ ॥ अथ धवलो बंधविमुक्तः सन् खड्गं गृहीत्वा महाकालस्य राज्ञो मारणार्थ शीघ्रंसत्वरं धावति, तदा श्रीपालकुमारस्तं धवलं निवारयति-वर्जयति ॥४५४॥ किमुक्त्वा निवारयतीत्याह-अहो श्रेष्ठिन् ! गेहागतं| खगृहमागतं च पुनः शरणागतं च पुनः बद्धं च पुनः रोगेण परिभूतं-पीडितं पुनर्नश्यन्तं-पलायमानं तथा वृद्धं-जरसाभिभूतं च पुनः बालकं एतान् पुरुषान् वैरिणोऽपि सत्पुरुषा न मन्ति-न मारयन्ति, इति नीतिवचनात् अयमपि गृहागतत्वेन बद्धत्वेन च अवध्य इति भावः ।। ४५५ ॥ ये दशसहस्रसुभटा बर्बरभूपसुभटैस्ताडिताः सन्तो नष्टाः तेषामुपरि श्रेष्ठी: रुष्टः सन् तेषां जीवनवृत्तीर्भनक्ति-निषेधयति ॥४५६॥ ततस्ते सर्वेऽपि भटा अन्यां गतिमलभमानाः तस्य कुमारस्य मुधिकया-विना मूल्येनैव सेवका जाताः, तदा कुमारेण ते सुभटा निजभागे आगतेषु प्रवहणेषु--पोतेषु नियुक्ता-अधिकारिणः कृताः ॥ ४५७ ॥ ॥ ५३॥ Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy