SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ E मलिणा कुडिलगईओ परछिदरया य भीसणा डसणा। पयपाणेणविलालयंतस्स मारंति दोजीहा ।। | पयडीयकुसीलयंगा कयकडुयमुहाय अवगणिप्रणेहा। मलिणा काढणसहावा तावं न कुणंति कस्स खला ? ॥ ६२१ ॥ मलिणेत्यादि अस्या गाथाया अन्ते द्विजिव्दशब्दोद्वयर्थवाचकोऽस्ति, द्विजिव्हः-खलपुरुषः सर्पश्चोच्यते, इहोमयोर्विशेषणसाम्येन तुल्यत्वं दर्शयन्नाह-द्विजिव्हाः-खलाः सर्पाश्च पयःपानेन-दुग्धपायनेन लालयन्तं-पालयन्तमपि पुरुषं मारयन्ति, उभ येऽपि कीदृशाः ? इत्याह-मलिना-वर्णतो भावतश्च मलीमसाः, पुनः कुटिला-वका गतिः-गमनं चेष्टा च येषां ते तथोक्ताः, च al पुनः परच्छिद्रेषु-परकीयदोषेषु परजन्तुनिवासविवरेषु च रता-रक्ताः पुनः भीषणा-भयानकाः तथा दशना-जिया दंष्ट्राभिश्च परघातकारकाः॥ ६२० ॥ अथ ज्वरोपमया दुर्जनस्वरूपं दर्शयन्नाह-इहानुक्तमपि ज्वरा इति उपमानपदमर्थसम्बस्वाद प्राय, ततोऽयमन्वयः-खला:-दुर्जनाः पुरुषा ज्वरा इव कस्य तापं न कुर्वन्ति ? सर्वस्यापि कुर्वन्तीत्यर्थः. उमयेऽपि कीदशा इत्याह-प्रकटिता-प्रकटीकृता कुशीलता-कुत्सितस्वभावता अङ्गे-शरीरे यैस्ते तथा (कृतानि कटुकानि मुखानि यैस्ते) A तथाऽवगणिताः-अनादरविषयीकृतः स्नेहः-प्रेम यैस्ते ज्वरपक्षेऽवगणितः स्नेहो-घृतादिर्येषु सत्सु, तथा मलिना एके भाव तोऽन्ये देहमालिन्योत्पादकत्वात् अत एव उभयेऽपि कठिनखभावाः कठिनः स्वभावो येषां ते तथोक्ताः ज्वरपने देहे काठिA न्योत्पादनात् ॥ ६२१ ॥ Jain Education Internal For Private & Personel Use Only HTwww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy