________________
सिरिसिरि.
॥ ७१ ॥
*******
Jain Education Intente
अन्नविकरवि पाणदोहकरणं न जुज्जए लोए । जं सामिपाणहरणं तं नरयनिबंधणं नूणं ॥ ता तुम एरिस पावं कह चिंतियं निए चित्ते । जइ चिंतियं च ता कह कहियं तुमए सजीहाए ? ॥ असि तुमं अम्हाणं सामी मित्तं च इत्तिचं कालं । एरिसयं चिंतंतो संपइ पुरा वेरियो तंसि ॥ पोआण चालणं तं तह महकालाउ मोअणं तं च । विज्जाहराउ मोचवणं च किं तुज्झ वीसरियं ? ॥ एवंविहोवयाराण कारिणो जे कुणंति दोहमणं । दुज्जरणजणेसु तेसिं नृणं धुरि कीरए रेहा ॥ ६१६ ॥
अन्यस्यापि कस्यापि जन्तोः प्राणेषु द्रोहकरणं - जिघांसाविधानं लोके न युज्यतेऽयुक्तमित्यर्थः यत् स्वामिनः प्राणहरणं तन्नूनं-निश्चितं नरकस्य दुर्गतेर्निबन्धनं कारणं वर्त्तते ॥ ६१५ ॥ तत् तस्मात्कारणात् त्वया निजे चित्ते - स्वमनसि ईदृशं पापं कथं चिन्तितम् ? च पुनर्यदि चिन्तितं तत् तर्हि त्वया स्वजिद्दया कथं कथितं ? कथयतस्तव लज्जापि न समेतेति भावः ।। ६१६ ।। इयन्तं कालं यावत् त्वं अस्माकं स्वामी च मित्रं च आसीः अभवः, सम्प्रति इदानीं पुनः ईदृशं पापं चिन्तयन् त्वं अस्माकं वैरिको वैरी । असि ।। ६१७ ॥ तद् पोतानां देवतास्तम्भितप्रवहणानां चालनं, तथा महाकाल नृपाद्बध्ध्वा व्रजतो मोचनं, तद्विद्याधरात्- विद्याधरराजात् मारयतो मोचनं किं तव विस्मृतम् १ । ६१८ । एवंविधोपकाराणां कारिगः - कर्त्तुः पुरुषस्योपरि ये दुष्टा द्रोहयुक्तं मनः कुर्वन्ति, नूनं निश्चयेन तेषां दुष्टानां रेखा दुर्जनजनेषु- दुष्टलोकेषु धुरि क्रियते ॥ ६१६ ॥
For Private & Personal Use Only
बालकदा
।। ७१ ।।
www.jainelibrary.org