SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat विकास तुह माणसी महापीडा ? । तो सो कहेइ सव्वं तं निअयं चिंतित्रं दुहं || निसुऊिण ते विहु भांति चउरोऽवि मित्तवाणिअगा। ददहा किमियं तुमए भणिअं कन्नाण सूलसमं ? | अन्नस्रूवि धणहरणं न जुज्जए उत्तमाग पुरिसाणं । जं पुण पहुणो उवयारिणो अ तं दारुणविवागं ॥ इरिथवि संगो उत्तमपुरिसाण निन्दिओ लोए । जा सामिणी इच्छा सा तक्खयसिरमणिसरिच्छा ॥ ६१४ ॥ ततस्तैः पुनरपि पृष्टः सा तव मानसी - मनसि भवा महापीडा का १, ततः स-धवलस्तत्सर्वं निजकं- स्वकीयं दुष्टं चिन्तितं कथयति ।। ६११ ।। तद्धवलचिन्तितं श्रुत्वा ते चत्वारोऽपि मित्रवाणिजका भणन्ति - जल्पन्ति, किं भणन्तीत्याहहा इति खेदे त्वया कर्णानां शूलसमं-शूलतुल्यं किमिदं भणितं - उक्तम् ॥ ६१२ ।। उत्तमानां पुरुषाणां श्रन्यस्यापि कस्यचिल्लोकस्य धनहरणं-द्रव्यापहरणं न युज्यते, यत्पुनः प्रभोः खामिनः उपकारिणश्च धनहरणं तद् दारुणो-भयानको विपाकःफलानुभवो यस्य तत्तादृगस्ति ।। ६१३ || उत्तमपुरुषाणां इत (र) स्त्रीणां - अन्यसामान्यलोकस्त्रीणामपि सङ्गः संयोगो लोके निन्दितोऽस्ति या पुनः स्वामिन्या इच्छा - अभिलापः सा तक्षकस्य नागराजस्य या शिरसो मणिस्वत्सदृता-तत्तुल्येत्यर्थः महादुःखदायित्वात् ।। ६१४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy