SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ बालकदा। सिरिसिरि. | इकिल्लओवि लोहो बलिओसो पुण सदप्पकंदप्पो। जलणुव्व पवणसहिओसंतावइ कस्स नो हिययं?॥ तत्तो सो गयनिदो सयणीअगओऽवि मज्झरयणीए । दुक्खेण टलवलंतो दिट्ठो तम्मित्तपुरिसेहि ॥ । पुट्ठो अ तेहिं को अज तुज्झ अंगमि बाहए वाही?। जेण न लहसि निदं तो कहसु फुडं निअंदुक्खं ॥ E कहकहवि सोवि दीहं नीससिऊणं कहेइ मह अंगं । वाही न बाहए किंतु बाहए मं दुरंताही ॥ एकाक्यपि लोभो बलिको-बलवान् अस्ति, च पुनः दर्पकन्दप्पाभ्यां-अभिमानकामाभ्यां सह वर्तमानः कस्य पुरुपस्य हृदयं-चित्तं नो सन्तापयति ?, सर्वस्यापि हृदयं सन्तापयतीत्यर्थः, क इव ?-पवनेन-वायुना सहितः-सँय्युक्तो ज्वलनोवहिरिव, यथा वायुप्रेरितो वह्निः सर्वस्यापि मनः सन्तापयेत्तथेत्यर्थः॥६०७॥ ततः तदनन्तरं स धवलो गता निद्रा यस्य स गतनिद्रः सन् मध्यरजन्यां-अर्द्धरात्रेऽपि शयनीयगतः-शय्यां प्राप्तो दुःखेन टलवलन् तस्य धवलस्य मित्रपुरुषदृष्टः ॥ ६०८ ।। च पुनः तैमित्रैः पृष्टः-अद्य तवाओं को व्याधिः-रोगो बाधते ?-पीडामुत्पादयति, येन त्वं निद्रांन लभसे, ततः-तसात् त्वं स्फुट-प्रकटं निज-खकीयं दुःखं कथय ।। ६०६॥ अथ स धवलोऽपि दीप नि:श्वस्य-दीघनिःश्वास मुक्त्वा कथंकथमपि-महता कष्टेन कथयति, किं कथयतीत्याह-मम प्र-शरीरं व्याधिर्न बाधते, किन्तु मां दुःखेन अन्तो यस्य स - दुरन्त आधिः-मानसिकं दुःखं बाधते ॥६१० ॥ Jain Education Inter nal For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy