SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अहम्. श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्धार-ग्रन्थाङ्केसिरिरयणसेहरसूरिहिं संकलिया (रत्नशेखरसूरिसंकलिता) तस्सीसहेमचंदेण साहुणा लिहिया सिरिसिरिवालकहा ॥ ध्यात्वा नवपदी भक्त्या, श्रीश्रीपालमहीभुजः । चरित्रं कीर्तयिष्यामि, रम्यं संस्कृतभाषया ॥१॥ अरिहाइनवपयाई, झाइत्ता हिअयकमलमज्झमि । सिरिसिद्धचकमाहप्पमुत्तमं किंपि जंपेमि ॥१॥ अत्थित्थ जंबुदीवे, दाहिणभरहहमज्झिमे खंडे । बहुधणधन्नसमिद्धो, मगहादेसो जयपसिद्धो॥२॥ जत्थुप्पन्नं सिरिवीरनाहतित्थं जयंमि वित्थरियं । तं देसं सविसेसं, तित्थं भासंति गीयत्था ॥ ३॥ अहंदादिनवपदानि हृदयकमलमध्ये ध्यात्वा उत्तम श्रीसिद्धचक्रस्य-यन्त्रराजस्य माहात्म्यं किमपि जल्पामि-कथयामि ॥१॥ अस्मिन् जम्बूद्वीपे दक्षिणभरताद्देस्य मध्यमे खण्डे बहधनधान्यसमृद्धो जगत्प्रसिद्धो मगधाख्यो देशोऽस्ति ॥ २॥ यत्र मगधाख्ये| देशे उत्पन्नं श्रीवीरनाथस्य तीर्थ जगति विस्तृत-विस्तारं प्राप्तम, तं देशं गीतार्थाः सविशेष तीर्थ भाषन्ते-वदन्ति ॥ ३ ॥ सि.सि.१ in Education a l For Private Personel Use Only w.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy