SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ १ ॥ तत्थ य मगहादेसे, रायगिहं नाम पुरवरं अस्थि । वेभारविउलगिरिवरसमलंकियपरिसरपएसं ॥ ४ ॥ तत्थ य सेणियराओ, रज्जं पालेइ तिजयविक्खाओ । वीरजिणचलणभत्तो, विहिअज्जियतित्थयरगुत्तो ॥ ५ ॥ * जस्सत्थि पढमपत्ती, नंदा नामेण जीइ वरपुत्तो । अभयकुमारो बहुगुणसारो चउबुद्धिभंडारो ॥ ६ ॥ ॐ चेडयनरिंदधूया, बीया जस्सत्थि चिल्लणा देवी । जीए असोगचंदो पुत्तो हल्लो विल्लो अ ॥ ७ ॥ अन्नाउ अणेगाओ धारणीपमुहाउ जस्स देवीओ । मेहाइणो अणेगे, पुत्ता पियमाइपयभत्ता ॥ ८ ॥ Jain Education तस्मिन् मगधाख्ये देशे राजगृहं नाम पुरवरं अस्ति, कीदृशं तत् ? - वैभारविपुलाख्यगिरिवराभ्यां समलङ्कृतौ परिसरप्रदेशौपार्श्वभागौ यस्य तत् एवंविधं पुरं वर्त्तते ॥ ४॥ तत्र च नगरे श्रेणिको नाम राजा राज्यं पालयति, कीदृशः राजा ? - त्रिजगद्विख्यातः, पुनः ? वीरजिनचरणभक्तः, तथा विधिनाऽर्जितं - उपार्जितं तीर्थकरनामकर्म येन सः एवंविधः ॥ ५ ॥ यस्य - श्रेणिकराजस्य प्रथमपत्नीप्रथमराज्ञी नन्दा नाम्नाऽस्ति यस्या - नन्दायाः प्रधानपुत्रोऽभयकुमारनामाऽस्ति, कीदृश: ? - बहुभिर्गुणैः सारः - श्रेष्ठः पुनः ? चतुर्बुद्धिभाण्डागारम् || ६ || यस्य श्रेणिकस्य द्वितीया देवी या देवी - राज्ञी चेटकनरेन्द्रस्य पुत्री चेलणा नाम्नी अस्ति, यस्या ॐ चेलणायाः प्रथमपुत्रोऽशोकचन्द्रः - कूणिक इत्यर्थः, द्वितीयो हल्लः तृतीयो विल्लव || ७ || अन्या अपि अनेका बढ्यो धारणीप्रमुखा यस्य राज्ञो देव्यः सन्ति, तत्कुक्षिसम्भवा मेघकुमारादयोऽनेके पुत्राः सन्ति, कीदृशाः ? - पितुर्मातुश्च पदयोः - चरणयोः भक्ताः ।। ८ ।। For Private & Personal Use Only चालकहा ) ॥१॥ jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy