SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ । एवं च ठिए अप्पाणमेव नवपयमयं विआणित्ता । अप्पंमि चेव निच्चं लीणमणा होह भो भविया ! | तं सोऊणं सिरिवीरभासियं सेणिओ नरवरिंदो । साणंदो संपत्तो निययावासं सुहावासं ॥ १३३७ ।। सिरिवीरजिणोऽवि हु दिणयरुव्व कुग्गहपहं निवारंतो। भवियकमलपडिबोहं कुणमाणो विहरइ महीए। एसा नवपयमाहप्पसारसिरिपालनरवरिदकहा। निसुणंतकहताणं भवियाणं कुणउ कल्लाणं ॥ सिरिवजसेणगणहरपट्टपहूहेमतिलयसूरणिं । सीसेहिं रयणसेहरसूरीहिं इमा हु संकलिया ॥ एवं च-अमुना प्रकारेण स्थिते सति प्रात्मानमेव नवपदमयं विज्ञाय भो भव्या ! आत्मनि-आत्मस्वरूपे एव नित्यं लीनं लग्नं मनो येषां ते लीनमनसो यूयं भवत ॥ १३३६ ॥ तव-श्रीमहावीरस्वामिनो भाषितं-वचनं श्रुत्वा श्रेणिको नरवरेन्द्रो-राजेन्द्रः सानन्दः सन् सुखस्यावासं-स्थानं निजकावासं-स्वकीयं गृहं सम्प्राप्तः ॥ १३३७ ॥ श्रीवीरजिनोऽपि दिनकरः-सूर्य इव कुग्रहपथं-कदभिनिवेशमार्ग निवारयन् भव्यकमलानां प्रतिबोध-विकासं कुर्वाणो मां-पृथिव्यां विचरति ।। १३३८ । नवपदमाहात्म्यं सारं-श्रेष्ठं यस्यां सा नवपदमाहात्म्यसारा एषा श्रीपालनरवरेन्द्रस्य कथा नितराम्-अतिशयेन एवतां तथा कथयतां भव्यानां कन्यावं करोतु ॥ १३३६ ॥ श्रीवज्रसेनगणधराणां-श्रीवज्रसेनसूरीणां पट्टस्य प्रभव:-म स्वामिनो ये हेमतिलकसूरयस्तेषां शिष्यैः श्रीरत्नशेखरसुरिभिरियं श्रीपालकथा संकलिता-रचिता ।। १३४० Jan Education Intema For Private Personel Use Only Jaw.jainelorary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy