________________
सिरिसिरि.
॥१५॥
तस्सीसहेमचंदेण साहुणा विक्रमस्स वरिसंमि । चउदसअट्ठावीसे लिहिया गुरुभत्तिकलिएणं ॥ सायरमेरू जा महियलंमि जा नहयलम्मि ससिसूरा । वटंति ताव नंदउ वाइजना कहा एसा ॥
तच्छिष्यहेमचन्द्रण साधुना विक्रमादित्यसम्बन्धिनि चतुर्दशशतोपर्यष्टाविंशतितमे वर्षे लिखिता, कीदृशेन-गुरोभक्तिगुरुभक्तिस्तया कलितो-युक्तस्तेन ॥१३४१॥ यावन्महीतले-पृथ्वीतले सागरः-समुद्रो मेरुश्च-कनकाचलो द्वावपि वर्तेते, तथा नभस्तले-आकाशे यावत् शशिसूरौ-चन्द्रसूर्यौ वर्तेते तावदेवा श्रीपालनरेन्द्रकथा वाच्यमाना सती नन्दतु-समृद्धि लभताम ।। १३४२ ॥
श्रीसिद्धचक्रमाहात्म्ययुता इतिश्रीश्रीपालनरेन्द्रकथा समाप्ता ।
3
इति श्रीपालचरित्रं श्रीरत्नशेखरसूरिवर्यविहितं समाप्तम्
॥१५१ ॥
Jain Education Intema
For Private & Personal Use Only
ww.jainelibrary.org