SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. ॥१५॥ तस्सीसहेमचंदेण साहुणा विक्रमस्स वरिसंमि । चउदसअट्ठावीसे लिहिया गुरुभत्तिकलिएणं ॥ सायरमेरू जा महियलंमि जा नहयलम्मि ससिसूरा । वटंति ताव नंदउ वाइजना कहा एसा ॥ तच्छिष्यहेमचन्द्रण साधुना विक्रमादित्यसम्बन्धिनि चतुर्दशशतोपर्यष्टाविंशतितमे वर्षे लिखिता, कीदृशेन-गुरोभक्तिगुरुभक्तिस्तया कलितो-युक्तस्तेन ॥१३४१॥ यावन्महीतले-पृथ्वीतले सागरः-समुद्रो मेरुश्च-कनकाचलो द्वावपि वर्तेते, तथा नभस्तले-आकाशे यावत् शशिसूरौ-चन्द्रसूर्यौ वर्तेते तावदेवा श्रीपालनरेन्द्रकथा वाच्यमाना सती नन्दतु-समृद्धि लभताम ।। १३४२ ॥ श्रीसिद्धचक्रमाहात्म्ययुता इतिश्रीश्रीपालनरेन्द्रकथा समाप्ता । 3 इति श्रीपालचरित्रं श्रीरत्नशेखरसूरिवर्यविहितं समाप्तम् ॥१५१ ॥ Jain Education Intema For Private & Personal Use Only ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy