SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. ॥११८॥ गुत्तदोहेण कित्तीनासइ नीई अ रायदोहेण । बालदोहेण सुगई हहा मए तं तिर्गपि कयं ॥१०४७॥ बालकहा। कथस्थि मज्झ ठाणं नरयं मुत्तूण पावचरिअस्स?। ता पावघायणत्थं पव्वजं संपवजामि ॥ १०४८॥ एवं च तस्स चिंतंतयस्स सुहभावभाविधमणस्स । पावरासीहिं भिन्नं दिन्नं विवरं च कम्मेहिं ।। तो तीरअपुव्वजम्मेण तेण सिरिअजिभणभूवइणा ! डिवन्नं चारित्तं सुदेवयादत्तवेसेणं ॥१०५०॥ पुनः चिन्तयति, गोवद्रोहेण कीर्तिनश्यति, राजद्रोहेण च नीतिः-न्यायमार्गो नश्यति, तथा बालद्रोहेण सुगतिः-देवगत्यादिका नश्यति, हहा इति खेदे मया एतत्रिकमपि कृतम् ॥ १०४७ ॥ पापचरितस्य-ईदृक्पापाचारस्य मम नरकं । मुक्त्वा-नरकं विना कुत्र स्थानमस्ति ?, तब-तस्मात्कारणात् पापस्य घातनार्थ-विनाशनार्थ प्रव्रज्यां-जैनी दीक्षां सम्प्रपद्येअङ्गीकुर्वे ॥ १०४८॥ एवम्-अनन्तरोक्तप्रकारेण चिन्तयतोऽत एव शुभभावेन-शुभपरिणामेन भावितं-वासितं मनो यस्य स तस्य, तथाभूतस्य तस्य राज्ञः पापराशिभिः-पापसमूहभित्र-विदीर्ण च पुनः कर्मभिर्विवरं दत्तम् ।। १०४६ ॥ ततः-तदनन्तरं स्मृतं पूर्वजन्म-पूर्वभवो येन स स्मृतपूर्वजन्मा तेन तथाभूतेन, श्रीभजितसेनभूपतिना-अजितसेनराजेन चारित्रंसर्वविरत्याख्यं प्रतिपन-अङ्गीकृतम् , कीदृशेन तेन ?--सुदेवतया--सम्यग्दृष्टिदेवतया दत्तो वेषो-रजोहरणादिको यस्मै स तेन तथा ॥ १०५०॥ ॥११८॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy