SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पिरिसिरि. | काऊण अंजलिं मत्थयमि तो विन्नवेइ तं धवलो। देव ! तुममेरिसीए सत्तीए कोऽवि खयरोऽसि ॥४०॥ बालकहा । ता मह कुणसु पसायं थंभणबेडीण मोयणोवायं। किंपि हु करेह जेणं उवयारकरा हु सप्पुरिसा ॥ ॥४८॥ कुमरेणुत्तं जइ तुह मोयाविनंति जाणवत्ताई। ता किं लब्भइ सोऽविहु भणेइ दीणारलक्खंति॥ तत्तो चल्लइ कुमरो विअसिअवयणो य लोअपरिअरिओ। चडिओ य धवलसहिओ अग्गिल्ले जाणवत्तंमि॥ निजामएस नियनियपवहणवावारकरणपवणेसा कयनवपयझाणेणं मक्का हका कमारेणं॥४१०॥ ततः-तदनन्तरं धवलो मस्तकेऽञ्जलिं कृत्वा तं श्रीपालं विज्ञपयति-हे देव-हे महाराज ! त्वं ईदृश्या शक्त्या कोऽपि खेचरो-| विद्याधरोऽसि ॥४०६॥ तत्--तस्मात्कारणात् ममोपरि प्रसादं कुरुष्व, मम स्तम्भितबेडिकानां मोचनस्य उपायं किमपि कुरु, येन कारणेन सत्पुरुषा हु इति निश्चितं उपकारं कुर्वन्तीति-उपकारकरा भवन्ति ॥ ४०७॥ कुमारेणोक्तं-यदि तव यानपात्राणि-वहनानि मोच्यन्ते तत्-तर्हि किं-लभ्यते , तदा स धवलोऽपि भणति-दीनाराणां-सौवर्गिणकानां लक्षमिति ॥४०८॥ ततः-तदनन्तरं कुमारः विकसितं वदनं-मुखं यस्य स विकसितवदनः च पुनः लोकैः परिकरितः परिवृतः सन् चलति, | च पुनः धवलेन सहितोऽग्रिमे-अग्रतने यानपात्रे चटित-आरूढः ।। ४०६ ॥ तदा निर्यामकेषु-पोतवाहकेषु निजनिजप्रवहण व्यापारकरणे प्रवणेषु-तत्परेषु सत्सु कृतं नवपदध्यानं येन स तेन एवंविधेन कुमारेण हक्का मुक्ता-उच्चैःस्वरेण हक्कारवः al कृत इत्यर्थः, निजो निजः-स्वकीयः स्वकीयो यः प्रवहणस्य-पोतस्य व्यापारस्तस्य करणे प्रवणा इति समासः ।। ४१०॥ ॥४८॥ Jain Education in lonal For Private & Personel Use Only O www.jainelibrary.org 187
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy