________________
पिरिसिरि.
| काऊण अंजलिं मत्थयमि तो विन्नवेइ तं धवलो। देव ! तुममेरिसीए सत्तीए कोऽवि खयरोऽसि ॥४०॥ बालकहा ।
ता मह कुणसु पसायं थंभणबेडीण मोयणोवायं। किंपि हु करेह जेणं उवयारकरा हु सप्पुरिसा ॥ ॥४८॥
कुमरेणुत्तं जइ तुह मोयाविनंति जाणवत्ताई। ता किं लब्भइ सोऽविहु भणेइ दीणारलक्खंति॥ तत्तो चल्लइ कुमरो विअसिअवयणो य लोअपरिअरिओ। चडिओ य धवलसहिओ अग्गिल्ले जाणवत्तंमि॥ निजामएस नियनियपवहणवावारकरणपवणेसा कयनवपयझाणेणं मक्का हका कमारेणं॥४१०॥ ततः-तदनन्तरं धवलो मस्तकेऽञ्जलिं कृत्वा तं श्रीपालं विज्ञपयति-हे देव-हे महाराज ! त्वं ईदृश्या शक्त्या कोऽपि खेचरो-| विद्याधरोऽसि ॥४०६॥ तत्--तस्मात्कारणात् ममोपरि प्रसादं कुरुष्व, मम स्तम्भितबेडिकानां मोचनस्य उपायं किमपि कुरु, येन कारणेन सत्पुरुषा हु इति निश्चितं उपकारं कुर्वन्तीति-उपकारकरा भवन्ति ॥ ४०७॥ कुमारेणोक्तं-यदि तव यानपात्राणि-वहनानि मोच्यन्ते तत्-तर्हि किं-लभ्यते , तदा स धवलोऽपि भणति-दीनाराणां-सौवर्गिणकानां लक्षमिति ॥४०८॥ ततः-तदनन्तरं कुमारः विकसितं वदनं-मुखं यस्य स विकसितवदनः च पुनः लोकैः परिकरितः परिवृतः सन् चलति, | च पुनः धवलेन सहितोऽग्रिमे-अग्रतने यानपात्रे चटित-आरूढः ।। ४०६ ॥ तदा निर्यामकेषु-पोतवाहकेषु निजनिजप्रवहण
व्यापारकरणे प्रवणेषु-तत्परेषु सत्सु कृतं नवपदध्यानं येन स तेन एवंविधेन कुमारेण हक्का मुक्ता-उच्चैःस्वरेण हक्कारवः al कृत इत्यर्थः, निजो निजः-स्वकीयः स्वकीयो यः प्रवहणस्य-पोतस्य व्यापारस्तस्य करणे प्रवणा इति समासः ।। ४१०॥
॥४८॥
Jain Education in
lonal
For Private & Personel Use Only
O
www.jainelibrary.org
187