SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ धवलासेण भडा नरवइसिन्नेण संजुया कुमरं । वेढंति तिपंतीहिं मायाबीयंव रेहाहिं ॥ ४०१ ॥ धवलोभणेइ रेरे एअं इत्थेव सत्थछिन्नतणुं । देह बलिं जेणं सा संतुस्सइ देवया अज ॥ ४०२ ॥ ताण भडाणं सरसिल्लभल्लखग्गाइआ न लग्गंति । कुमरसरीरंभि अहो महोसहीणं पभावुत्ति ॥ ४०३ ॥ कुमरेण पुणो तेर्सि केसिंपि हु केस कन्ननासाओ । लुणिआउ निसरेहिं करुणाइ न जीवियं हरियं ॥ तं पासिऊण धवलो चिंतइ एसो न माणुसो नूणं । खयरो व सुरवरो वा कोइ इमोऽनप्पमाहप्पो ॥ धवलस्यादेशेन भटा नरपतिसैन्येन संयुताः सहिताः कुमारं तिसृभिः पंक्तिभिर्वेष्टयन्ति, काभिः किमिव ? - तिसृभिः रेखाभिर्मायाबीजं -हाँकारमिव ॥ ४०१ ॥ तदा धवलो भणति -रे रे भटा एतं पुरुषं अत्रैव शस्त्रेण छिन्ना तनुः शरीरं यस्य स तथा एवंविधं संतं बलिं दत्त येनाद्य एषा देवता सन्तुष्यति - सन्तुष्टा भवेत् ||४०२ ॥ तेषां नृपधवलसम्बन्धिनां भटानां शरसिल्लभल्लखड्गादिकानि–बाणभिन्दपालकुन्तकरवालादीनि शस्त्राणि इति हेतोः कुमारस्य शरीरे न लगन्ति, तत्र हेतुमाहहो महौषधीनां प्रभाव आश्चर्यकारीत्यर्थः ॥ ४०३ ॥ कुमारेण पुनः तेषां केषाञ्चिद्भटानां केशकर्णनासिका निजशरै:स्ववाणैलूंना ः- छिन्नाः परं करुणया - कारुण्येन जीवितं कस्यापि न दृतम् ||४०४ || एवंविधं तं श्रीपालं दृष्ट्वा धवलश्विन्तयति, नूनं - निश्चितं एष मानुषो नास्ति, किन्तु अनल्पं प्रचुरं माहात्म्यं यस्य सोऽनल्पमाहात्म्योऽयं कोऽपि खेचरो - विद्याधरो वा सुरवरो वाsस्ति, महात्मनो भावो माहात्म्यं - प्रभाव इत्यर्थः || ४०५ || Jain Education Irional For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy