________________
सिरिसिरि. सो सिरिपालो चउहट्टयमि लीलाइ संनिविठोवि। धवलभडेहिं उब्भडसत्येहि झत्ति अक्खित्तो॥
वालकहा। रेरे तुरिअं चल्लसु रुट्ठो तुह अज धवलसत्थवई। तं देवयाबलीए दिज्जसि मा कहसि नो कहि॥ ॥४७॥
- कुमरेणुत्तं रेरे देह बलिं तेण धवलपसुणावि । पंचाणणेण कत्थवि किं केणवि दिजए हु बली? ३९८ ।
तत्तो पयडंति भडा किंपि बलं जाव ताव कुमरकयं । सोऊण सीहनायं गोमाउगणुव्व ते नहा॥ धवलस्स पेरिएणं रन्नावि ह पेसियं नियं सिन्नं । तंपि ह कुमरेण कयं हयप्पयावं खणद्धेणं ॥४०॥
तदा स श्रीपालश्चतुष्पदे-वणिग्मार्गे लीलया सन्निविष्टोऽपि-आसीनोऽपि उद्भटशस्त्रैः-उत्पाटितायुधैर्धवलस्य भटैझटिति-शीघ्रं आक्षिप्त-श्रा समन्तात्प्रेरितः ॥ ३६६ ॥ कथमाक्षिप्त ? इत्याह-रेरे त्वरितं--शीघ्रं त्वं चल, अद्य तवोपरि धवलसार्थपतिः रुष्टोऽस्ति, त्वं देवताया बलौ दास्यसे, न कथितं इति मा कथयः ।।३६७।। तदा कुमरेणोक्तं-रेरे पामराः ! तेन धवलपशुना एव बलि दत्त, यो धवलाख्यो भवत्स्वामी स एव पशुस्तेनैव देवतायै बलिं दत्तेत्यर्थः, परं पञ्चाननेनसिंहेन किं कुत्रापि केनापि नरेण हु-निश्चितं चलिर्दीयते ?, सिंहेन बलिः केनापि क्वापि न दीयते इत्यर्थः ॥३६॥ ततःतदनन्तरं यावद्भटाः किमपि बलं प्रकटयन्ति-प्रकटीकुर्वन्ति तावत् कुमारेण कृतं कुमारकृतं सिंहनादं श्रुत्वा ते धवलभटा गोमायुगणः-शृगालसमूह इव नष्टा:-पलायिताः ।। ३६६ ।। धवलप्रेरितेन राज्ञापि निज-स्वकीयं सैन्यं प्रेषितं-धवलकार्यसिद्धयर्थं मुक्तं, तदपि सैन्यं कुमारेण क्षणार्द्धन--अर्द्धक्षणमध्ये हतः प्रतापो यस्य तत् हतप्रतापं कृतम् ॥ ४०० ।।
॥४ ॥
Jain Educaton Interior
For Private & Personel Use Only
W
ww.jainelibrary.org