SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ SEEV Hसा कहइ देवयार्थभियाइं एयाइं जाणवत्ताई। बत्तीससुलक्खणनरबलीइ दिन्नाइ चल्लंति ॥३१९॥ । तत्तो धवलो सुमहग्यवत्थु भिट्टाइ तोसिऊण निवं । विन्नवइ देव ! एगं बलिकज्जे दिजउ नरं मे ॥ 1 रन्ना भणियं-जो कोऽवि होइ वइदेसिओ अणाहो अातं गिण्ह जहिच्छाए अन्नो पुण नो गहेयव्वो।। तत्तो धवलस्ल भडा जाव गवसंति तारिसं पुरिसं। ता सिरिपालो कुमरो विदेसिओ जाणिओ तेहिं॥ EI बत्तीसलक्खणधरो कहिओ धवलस्स तेहिं पुरसेहिं । धवलेण पुणो रायाएसो गहिओ य तग्गहणे ॥ सा सीकोत्तरी कथयति-एतानि तव यानपात्राणि देवतया स्तम्भितानि सन्ति, द्वात्रिंशत् सुष्ठु-शोभनानि लक्षणानि • यस्मिन् स द्वाशिंत्सुलक्षणः ईदशो यो नरस्तस्य बलौ दत्तायां चलन्ति, नान्यथा ॥३६१॥ ततः-तदनन्तरं धवलः-सार्थपतिः सुमहार्याणां-सुतरां बहुमूल्यानां वस्तूनां 'भिट्टाइ' त्ति ढौकनेन नृपं तोषयित्वा-सन्तुष्टं विधाय विज्ञपयति-विज्ञप्तिं करोति, हे देव ! एकं नरं-मनुष्यं बलिकार्ये-देवताबलिनिमित्तं मे-मां दीयताम् ॥३६२।। राज्ञा भणितं-यः कोऽपि वैदेशिकः-परदेश12 वासी च पुनः अनाथो--निःस्वामिको नरो भवति तं नरं यदृच्छया-स्वेच्छया त्वं गृहाण, अन्यः पुनर्नो ग्रहीतव्यः ॥३६३॥ तत:-तदनन्तरं धवलस्य भटा यावत्तादृशं पुरुष गवेषयन्ति तावत् तैर्द्धवलस्य भटैः श्रीपालः कुमारो वैदेशिको ज्ञातः ॥३६४।। । ततस्तैः पुरुषैत्रिंशल्लक्षणधरः श्रीपालो धवलस्य कथितो--धवलाय निवेदितः, धवलेन च तद्ग्रहणे-तस्य श्रीपालस्य ग्रहणनिमित्तं पुनरपि राजादेशो गृहीतः ।। ३६५ ॥ Jain Education Intern al For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy