SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ तो पभणइ नरनाहो अमच्च! सच्चं तए इमं भणिअं। किंतु उवायचउक्नकमेण किजंति कज्जाई ॥ जा सामेणं सिझड कजं ताकिंविहिजए दंडो?। जइ समझ सकराए पित्तं ता किं पटोलाए॥९९६॥ तत्तो मंती पभणइ अहो पहो! ते वओऽदिया बुद्धी । गंभीरया समुदाहिआ महीओऽहिया खंती ॥ ता पेसिजउ एसो चउरमुहो नाम दिअवरो दूओ। जो दूअगुणसमेओ अस्थि जए इत्थ विक्खाओ ___ ततः-तदनन्तरं नरनाथो-राजा श्रीपालः प्रभणति, हे अमात्य ! हे मन्त्रिन् ! त्वया इदं सत्यं भणितं, किन्तु उपा| याना-सामदामदण्डभेदाख्यानां यच्चतुष्कं तस्य क्रमेण कार्याणि क्रियन्ते ।। ६६५ ॥ यदि साम्ना-मधुरवचनेन कार्य सिध्यति तत्-तर्हि किं-किमर्थं दण्डो विधीयते-क्रियते, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति, पित्तं-रोगविशेषो यदि शर्करयासितोपलया शाम्यति तत्-तर्हि पटोलया-कोशातक्या क्षारवल्ल्या किं ?, न किमपि कार्यमित्यर्थः ॥ १६६ ॥ ततः-तदनंन्तरं मन्त्री प्रभणति, अहो इति आश्चर्ये हे प्रभो! हे स्वामिन् ! तव बुद्धिर्वयसोऽधिका वर्तते, तव गम्भीरता समुद्रादधिका वर्त्तते, वक्षांत(च क्षान्तिः)क्षमा महीत:-पृथ्वीतोऽधिकाऽस्ति ।। ६६७ ॥ ततः-तस्मात्कारणात् एप चतुर्मुखो नाम द्विजवरोब्राह्मणेषु श्रेष्ठो दूतःप्रेष्यताम् , यश्चतुर्मुखो दुतो गुणैः-वाग्मित्वादिभिः समेतो-युक्तोऽत्र जगति विख्यातः-प्रसिद्धोऽस्ति ॥६॥८॥ Jain Educa www.jainelibrary.org For Private 8 Personal Use Only emational
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy