________________
सिरिसिरि. - अह अन्नदिणे मइसायरेण सामंतमंतिकलिएणं । विन्नत्तो नरनाहो भूमंडलमिलियभालेणं ॥ बालकहा ।
देव ! तुम वालोवि हु पियपट्टे ठाविओऽवि दुद्वेणं । उट्ठाविओऽसि जेणं सो तुह सत्तू न संदेहो ॥EL संतेऽवि हु सामत्थे जो पिअरजंपि सत्तुणा गहिअं । नो मोआवइ सिग्धं सो लोए होइ हसणिज्जो ॥ एसो सामिय ! सयलो तुम्हाणं ऋद्धिसिन्नवित्थारो । पावेइ किं फलं जइ न हु लिज्जइ तं निरजं? ता काऊण पसायं सामित्र ! गिण्हेह तं निरजं । जं पिअपट्टनिविटे पई दिट्टे मे सुहं होही॥९९४॥
अथ-अनन्तरं अन्यस्मिन्दिने सामन्तैमन्त्रिभिश्च कलितेन-युक्तेन मतिसागरेण मन्त्रिणा नरनाथो-राजाश्रीपालो विज्ञप्तः, कीदृशेन मतिसागरेण ?-भूमण्डले मिलितो-लग्नो भालो- ललाटं यस्य स तेन तथा ॥६६॥ कथं विज्ञप्त इत्याह-हे देव-हे महाराज! त्वं बालोऽपि पितृपटे स्थापितोऽपि येन दुष्टेन उत्थापितोऽसि स तव शत्रुः-वैरी अस्ति, अत्रार्थे न सन्देहः, ।। ९६१ ॥ सामर्थ्य सत्यपि हु इति निश्चितं यः पुमान् शत्रुणा-वैरिणा गृहीतं पितराज्यं-निजजनकराज्यं शीघ्र-तत्क्षणं | नो मोचयति-न त्याजयति स लोके हसियो-हसितुं योग्यो भवति ॥ १२ ॥ हे स्वामिन् ! युष्माकं सकल:-सर्वः एषः-अयं ऋद्धेः सैन्यस्य च विस्तारः किं फलं प्राप्नोति ? निष्फल इत्यर्थः, यदि तत् निजं राज्यं न हि लायते न गृह्यते निजराज्ये गृहीते एव एष सफलतां यातीत्यर्थः ॥ ६६३ ।। तत्-तस्मात्कारणात् हे स्वामिन् ! प्रसादं कृत्वा यूयं निजं-स्वकीयं सत् राज्यं गृह्णीत यत्-यतः कारणात् पइंति-त्वां प्रति पितुः पट्टे निविष्टे-उपविष्टे दृष्टे सति मे-मम सुखं भविष्यति ॥६६४||
E॥१११॥
Jain Education in
For Private Personal Use Only
www.jainelibrary.org