SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ BARSA जे ते कुट्ठियपुरिसा सत्तसया आसि तेऽवि मयणाए । वयणेण विहियधम्मा संजाया संति नीरोगा ॥ । तेवि हु सिरिसिरिपालं नूवालं पणमयंति भत्तीए । रायावि कयषसाओ ते सव्वे राणए कुणइ ॥ । मइसायरोऽवि मंती आगंतूणं नमेइ निवपाए। सोऽवि पुब्वंव रन्ना कओ अमच्चो सुकयकिच्चो ॥९८७॥ सुसुराण सालयाणं माउलपमुहाण नरवराणं च । अन्नेसिपि भडाणं बहुमाणं देइ सो राया ॥९८८॥ ते सव्वेऽवि बहुभत्तिसंजुया भालमिलियकर कमला ! सेवंति सया कालं तंचिय सिरिपालभूवालं।। 'जे ते' इति देशीभाषायाः ये सप्त शतानि कुष्ठिकपुरुषा आसन् तेऽपि मदनसुन्दर्या बचनेन विहितः--कृतो धर्मो | यैस्ते विहितधर्माः सन्तो निरोगाः सञ्जाताः सन्ति ।। ६८५ ॥ तेऽपि सप्तशतपुरुषाः श्रिया युक्तं श्रीपालं भूपालं-राजानं भक्त्या प्रणमन्ति--नमस्कुर्वन्ति, राजा श्रीपालोऽपि कृतः प्रसादो येन स कृतप्रसादः सन् तान् सर्वान् 'राणए 'त्ति-राणा इत्याख्यान् करोति, लघुराजान् करोतीत्यर्थः ॥ ६८६ ।। मतिसागरोऽपि मन्त्री श्रागत्य नृपस्य--श्रीपालस्य पादौ नमति, स मतिसागरोऽपि राज्ञा श्रीपालेन पूर्वमिव -पूर्ववत् अमात्यो--मन्त्रीकृतः, कीदृशः सः ?-सुष्ठु--शोभनानि कृत्या(ता नि कायोणि येन स तथा ॥ ६८७ ॥ स श्रीपालो राजा श्वशुरेभ्यः श्यालकेभ्यो-वधूभ्रातृभ्यो मातुलप्रमुखेभ्यो नरवरेभ्यो राजभ्यश्च पुनरन्येभ्योऽपि भटेभ्यो बहुमान--सत्कारं ददाति ।। ६८८॥ ते सर्वेऽपि--राजानो बहुभक्त्या संयुता:--सहिताः अत एव भालेपु- ललाटेपु मिलितानि-लग्नानि करकमलानि येषां ते तथाभूताः सन्तः सदा कालं--सवेस्मिन्काले तमेव श्रीपालभूपालं सेवन्ते ॥ ६८६ ॥ Jain Education anal For Private Personel Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy