SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ वालकहा । सरिसर मयणा नियकुलउजालणिकमाणिक्कदीवियातुल्ला । अहयं तु चीडउम्माडियव्व घणजणिअमालिन्ना मयणं दट्टण जणा जएह सम्मत्तसत्तसीलेसु । मं दट्टणं मिच्छत्तदप्पकंदप्पभावेसुं ॥ ९८१ ॥ इच्चाइ भणंतीए तीए सुरसुंदरीइ लोआणं । उप्पाइओ पमोओ जो सो नहु नाडएहिं पुरा ॥९८२॥ सिरिपालेणं रन्ना वेगेणाणाविओ अ अरिदमणो । सुरसुंदरी य दिन्ना बहुरिद्धिसमन्निया तस्स ॥९८३॥ सुरसुंदरिसहिएणं अरिदमणेणावि सुद्धसम्मत्तं । सिरिपालरायमयणापसायओ चेव संपत्तं ॥ ९८४ ॥ मदना निजकुलस्य उज्ज्वालने-उज्ज्वलीकरणे प्रकाशने इतियावत् एका-अद्वितीया माणिक्यदीपिकया तुल्या-तत्सदशी | अस्ति, प्रहकं तु-अहं तु चीडोल्मुके इव निजकुले घनं जनितं-उत्पादितं मालिन्यं यया सा धनजनितमालिन्याऽस्मि, चीडंश्यामकाचमयमणिकं उन्मुकं-अलातं ऊम्बाडेति प्रसिद्धम् ।। ६८०॥अहो जना-लोका! मदनां दृष्ट्वा सम्यक्त्व१ सत्त्वरशीलेषु३ यतध्वं-यत्नं कुरुत, सत्त्वं धैयमित्यर्थः, मां दृष्ट्वा मिथ्यात्व१ दर्पर कन्दर्प३ भावेषु-मिथ्योदर्शनमानकामविकारेषु यतध्वम् ।। १८१॥ इत्यादि पूर्वोक्तं भणन्त्या-कथयन्त्या तया-सुरसुन्दर्या लोकानां यः प्रमोदो-हर्ष उत्पादितः स हु इति निश्चलं पुरा-पूर्व नाटक!त्पादितः ॥ ६८२ ।। ततः श्रीपालेन राज्ञा वेगेन अरिदमनः कुमार आनायितश्च सुरसुन्दरी बहव्या ऋद्ध्या समन्विता-संयुक्ता तस्मै-अरिदमनकुमाराय दत्ता च, द्वौ चकारी तुल्यकालं सूचयतः॥ ८३ ॥ सुरसुन्दयो सहितेन अरिदमनेनापि श्रीपालराजमदनसुन्दयोः प्रसादत एव शुद्धसम्यक्त्वं सम्प्राप्तम् ।। ६८४ ॥ ।।११०॥ Jain Educalemega For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy