________________
988%E0NRN
तं भञ्जिऊण मयणा पइणो नरनाहनमियचलणस्स । जेणाहं दासत्तं कराविया तं जयइ कम्मं ॥ श्कच्चिय मह भणी मयणा धन्नाण धूरि लहइ लिहं । जीए निम्मलसीलं फलियं एयारिसफलेहिं ।। कयपावाण जियाणं मज्झे पढमा अहं न संदेहो । कुलसीलवजियाए चरियं एयारिसं जीए ॥९७८॥ मयणाए जिणधम्मो फलिओ कप्पदुमुव्व सुफलेहिं । मह पुण मिच्छाधम्मो जाओ विस
पायवसरिच्छो ॥ ९७९ ॥ तं गर्व भङ्क्त्वा -चूरयित्वा नरनाथैः-नरेन्द्रैः नती चलनौ-पादौ यस्य स तस्य मदनापतेः-मदनसुन्दा भर्तुर्दासत्वं येन कर्मण्णाऽहं कारिता तत्कर्म जयति-सर्वोत्कर्षेण वर्तते ॥ ६७६ ॥ धन्यानां-धन्यस्त्रीणां धुरि-प्रादौ एका मम भगिनी-स्वसा मदना-मदनसुन्दरी एव रेखां लभते-प्राप्नोति, यस्या निर्मलशीलं एतादृशैः फलैः फलितम् ॥ ६७७ ॥ कृतं पापं यैस्ते कृतपापास्तेषां जीवानां मध्ये प्रथमा-आद्याऽहमस्मि, अत्र न सन्देहः, कथमित्याह-कुलशीलवर्जिताया-उत्तमकुलाचाररहिताया यस्या एतादृशं चरित-चरित्रं वर्तते ।। ६७८ ॥ मदनाया जिनधर्मः कल्पद्रुमः-कल्पवृक्ष इव सुष्टु-शोभन: फलैः फलितः, मम पुनर्मिथ्याधर्मो-मिथ्यात्वमयो धर्मो विषपादपो-विषवृक्षस्तेन सदृक्षः-सदृशो जातोऽस्ति, दुष्टफलदायकत्वात् ।। ९७६ ।।
Jain Educati
www.jainelibrary.org
o
For Private Personal Use Only
nal