SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तकालं चिअ कुमरस्स तस्स दाऊण मयणमंजूसं । काऊण य सामग्गिं सयलंपि विवाहपव्वस्स ॥ तस्स भवणस्त पुरओ मिलिए सयलंमि नयरलोअंमि । महया महेण रन्ना पाणिग्गहणंपि कारवियं ॥ दिनाइं बहुविहाई मणिकंचणरयणभूसणाईणि । दिन्ना य गयहयावि अ दिन्नो य सुसारपरिवारो॥ | दिन्नोअ वरावासो तत्य ठिओ दोहि वरकलत्तेहिं । सहिओ कुमारराओजाओसव्वत्थ विक्खाओ॥ | निच्चपि तमि चेश्यहरंमि कुमरो करेइ साणंदो । पूआपभावणाहिं सहलं निअरिद्धिवित्थारं ॥५८७॥ ततो राज्ञा तत्कालमेव तस्मै कुमाराय मदनमञ्जूषां स्वकन्यां दत्वा च पुनः विवाहपर्वणो-विवाहोत्सवस्य सकलांसमस्तामपि सामग्री कृत्वा ॥ ५८३ ।। तस्य जिनभवनस्य पुरतः-अग्रतः सकलेऽपि नगरलोके मिलिते सति महता महेन-उत्सवेन पाणिग्रहणमपि कारितम् ॥ ५८४ ॥ बहुविधानि-बहुप्रकाराणि मणिकाञ्चनरत्नानां भूषणादीनि दत्तानि च पुनः हया-अश्वा गजा-हस्तिनोऽपि च दत्ताः च पुनः सुतरां सारः परिवारो दत्तः अतिशयेन ॥५८ वरःप्रधान आवासश्च दत्तः, तत्रावासे स्थितो द्वाभ्यां कलत्राभ्यां सहितो-युक्तः कुमारराजः सर्वत्र विख्यातः-प्रसिद्धो जातः | ॥ ५८६ ।। तस्मिन् चैत्यगृहे नित्यमपि-सर्वदापि कुमारः सानन्दः सन पूजाप्रभावनाभिर्निजऋद्धिविस्तारं सफलं-फलयुक्तं करोति ॥ ५८७ ॥ Jain Education national For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy