________________
॥६७॥
खिरिसिरि. : तत्थ सिरिसिद्धचकं विहिणा आराहिऊण भत्तीए । पाविस्सइ सग्गसुई कमेण अश्वग्ग सुनखं च ॥ बिवालकहा।
तत्तो एस महप्पा महप्पभावो महायसो धन्नो । कयपुन्नो महभागो संजाओ नवर्षयपसायां । जो कोइ महापावो एयस्सुवरिपि किंपि पडिकूलं । करिही सुच्चिस लहिही तकालं चेव तस्स फलं।। एयरस सिद्धासरिसिद्धचक्कनवपयपसायपत्तस्स। धुवमावयादि होही गुरुसंपयकारणं चेव ॥ ५८१॥ एवं चेव कहंतो संपत्तो मुणिवरो गयणमग्गेलोओ असप्पमोश्रो जाओ नरनाहपामुक्खो॥५८२॥
तत्र-महाराजावस्थायां श्रीसिद्धचक्र विधिना भक्त्या आराध्य स्वर्गसुखं प्राप्स्यति, क्रमेण अपवर्गसखं-मुक्तिमुखं च प्राप्स्यति ।। ५७८ ॥ ततः-तस्मात्कारणात् एष महात्मा, पुनः महान् प्रभावो यस्य स महाप्रभाव:, तथा महद् यशो यस्य स महायशाः, धन्यः, पुनः कृतं पुण्यं येन स कृतपुण्यस्तथा महान् भागो-भाग्यं यस्य स महाभागो नवपदानां प्रसादात्स| जातः ॥ ५७६ ॥ यः कोऽपि महापापः पुमान् एतस्योपरि अपि किमपि प्रतिकुलं-विरुद्धं करिष्यति तस्य फलं स एव
पुमान् तत्कालमेव लप्स्यते-प्राप्स्यति ॥ ५८० ॥ सिद्धं-निष्पन्नं यत् श्रीसिद्धचक्र तत्र यानि नव पदानि तेषां प्रसादपात्रस्य | एतस्य श्रीपालस्य ध्रुवं-निश्चितं आपदपि-विपदपि गुरुसम्पत्कारणं एव भविष्यति ॥ ५८१ ॥ एवं कथयबेव मुनिवरो गगनमार्गे-पाकाशमार्ग सम्प्राप्तः नरनाथप्रमुखो-राजादिको लोकश्च सह प्रमोदेन-हर्षेण वर्त्तते इति सप्रमोदो-हर्षवान् जातः ॥ ५८२॥
॥६७॥
Jain Education in
For Private Personel Use Only
www.jainelibrary.org