SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ वालकहा ! सिरिसिरि. सोवि हु जइ होइ अणेण चेव कुमरेण गुरुपभावणं । नो अन्नेणं केणवि होही सोनिच्छओ एसो एवं कहिऊण निअट्टियस्स भट्टरस कुंडलं दाउं। कुमरोऽवि सपरिवारो निवदत्तावासमणुपत्तो ॥ ॥१० ॥ तत्थ ठिओ तं रयणि रमणीगणरमणरंगरसवसओ। पच्यूसे पुण पत्तो कुल्लागपुरे तहच्चेव ॥८९०॥ उवविट्टे य नरिंदे मिलिए लोए अ कुमरिदिट्ठीए । कुमरेण कओ राहावेहो हारप्पभावेणं ॥८९१॥ | वरिओ तीए जयसुंदरी कुमरो पमोयपुन्नाए । नरनाहोऽवि हु महया महेण कारेइ वीवाहं ॥८९२॥ हु इति निश्चये स राधावेधोऽपि यदि भवति तर्हि अनेनैव कुमारेण भविष्यति, कीदृशेन ?-गुरुप्रभावेण-गुरु:-महान् प्रभावो यस्य स तेनेति, स राधावेधोऽन्येन केनापि पुरुषेण नो भविष्यति, एप निश्चयोऽस्ति ॥ ८८८ ॥ एवं कथयित्वा नि, वृत्ताय भट्टाय कुण्डलं दत्वा कुमारोऽपि सपरिवारः-स्त्र्यादिपरिवारसहितो नृपेण-राज्ञा दत्तमावासं--मन्दिरं अनुप्राप्तः ॥ ८८६ ॥ रमणीनां-स्त्रीणां यो गणः--समूहस्तेन सह यत् रमणं तत्र यो रङ्गो-रागः अनुरक्तत्वमितियावत् स एव रसः वादस्तस्य वशात् तां रजनी-रात्रि तत्रावासे स्थितः, प्रत्यूषे-प्रभाते पुनस्तथैव-तेनैव प्रकारेण हारप्रभावेणेत्यर्थः कुल्लागपुरे प्राप्ताः(प्तः) | ८६० ।। नरेन्द्रे-राज्ञि च उपविष्टे सति लोके च सर्वस्मिन् मिलिते सति, द्वौ चकारौ तुल्यकालं सूचयतः, कुमारेण श्रीपालेन कुमार्याः-कन्याया दृष्टौ-लोचनाग्रे हारप्रभावेण राधावेधः कृतः॥११॥ तया जयसुन्द- प्रमोदेन-हर्षेण पूर्णया-भृतया सत्या कुमारो वृतः नरनाथो-राजापि च महता महेन-उत्सवेन वीवाहं कारयति ॥ ८६२॥ in Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy