SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तं सोऊणमिमीए नरवर! तुह नंदणा सहसत्ति । बहुलोयाण समक्खं इमा पन्ना कया अत्थि॥ जो किर मह दिट्ठीए राहावेहं करिस्सए कोऽवि । तं चेव निच्छएणं अहं वरिस्सामि नररयणं ॥ एआइ पइन्नाए नजर पुरिसुत्तमस्स कस्सावि । नूणं इमा भविस्सइ पत्ती धन्ना सुकयपुन्ना ॥ El ता तुझेऽवि नरेसर! एवं चिंतं चएवि वेगेण । कारेह वित्थरेणं राहावेहस्स सामगि ॥ ८८६ ॥ E| तं च तहा मंडाविअ रन्नावि निमन्तिया नरिंदा य । परमिक्केणवि केणवि राहावेहो न सो विडिओ ततः राधावेधस्वरूपं श्रुत्वा हे नरवर-हे महाराज! अनया त्वत्पुत्र्या सहसा--अकस्मात् बहुलोकानां समक्ष-प्रत्यक्षं इयं प्रतिज्ञा कृताऽस्ति, पूर्वार्द्धान्त इतिशब्दः पादपूरणे ॥ ८८३ ॥ केयं प्रतिज्ञेत्याह-यः किल कोऽपि पुमान् मम दृष्टीमम नेत्रागतो राधावेधं करिष्यते तमेव नररत्नं निश्चयेन अहं वरिष्यामि-भर्तृत्वेनाङ्गीकरिष्यामि ॥ ८८४ ।। एतया प्रतिज्ञया 'नजइ' ति ज्ञायते नूनं--निश्चयेन इयं भवत्पुत्री कस्यापि पुरुषोत्तमस्य-उत्तमनरस्य पत्नी-मार्या भविष्यति, कीदृशी। इयं ?-धन्या, पुनः सुष्टु कृतं पुण्यं यया सा सुकृतपुण्या ।। ८८५ ॥ तत्-तस्मात्कारणात् हे नरेश्वर ! यूयमपि एवं पूर्वोक्तप्रकारां चिन्तां त्यक्त्वा वेगेन राधावेधस्य सामग्री विस्तारेण कारयत ॥८८६ ।। तां च राधावेधसामग्री तथा-तेन । प्रकारेण मण्डयित्वा राज्ञापि नरेन्द्राश्च निमन्त्रिता--आहृताः परमेकेनापि--राज्ञा स राधावेधो न विहितो-न कृतः ।।८८७|| Jain Educat For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy