________________
कावालकहा।
सिरिमिरि.
तिजयसिरितिलयभूया धूया सिरितिलयसुंदरीनामा ! अज्जेव कहवि दुद्वेण दीहपिटेण सा दट्टा ॥ ॥१०२॥
विहिया बहुप्पयारा उवयारा मंतओसाहिमणीहिं। तहविन तीए सामिअ! कोऽवि हु जाओगुणविसेसो तेण महादुक्खेणं पीडियहियओ नरेसरो सोउ । नो आगओऽस्थि इत्थं अपसाओ नेव कायव्वो
राया भणेइ सा कत्थ? अस्थि दंसेह मज्झ झत्ति तयं। जेणं किज्जइ कोऽवि हु उवयारो तीइ कन्नाए॥ । एवं चेव भणंतो नरनाहो तुरयरयणमारुहिउं । जा जाइ पुराभिमुहं ता दिट्ठो वहुजणसमूहो ॥
श्रीतिलकसुन्दरीनामा पुत्री अस्ति, कीदृशी सा -त्रिजगच्छ्यिः त्रैलोक्यलक्ष्म्याः शिरसि तिलकभूता-तिलकसदृशी a सा तिलकसुन्दरी कन्याऽदैव कथमपि-केनापि प्रकारेण दुष्टेन दीर्घपृष्ठेन-सपेण दष्टा ॥६०५ ॥ मन्त्रौषधिमर्माणभिमन्त्रः
औषधिभिमणिभिश्चेत्यर्थः, बहुप्रकारा उपचारा विहिता-कृताः, तथापि-हे स्वामिन् ! तस्याः कन्यायाः हु इति निश्चयेन कोऽपि गुणविशेषो न जातः ।। १०६ ॥ तेन महादुःखेन पीडितं हृदयं यस्य स एवम्भूतः स तु नरेश्वरो-राजा नो आगतोऽस्ति, अत्र अप्रसादो नैव कर्तव्यः-अप्रसन्नता न कार्येत्यर्थः॥१०७॥ तदा राजा श्रीपालो भणति, सा कन्या कुत्रास्ति ? झटिति-शीघ्रं मह्यं तां-कन्यां दर्शयत येन तस्याः कन्यायाः कोऽपि उपचारो-विषनिराकरणोपायः क्रियते ।। ६०८ ॥ एवम्अमुना प्रकारेण भणन्-कथयन् एव नरनाथो-राजा श्रीपालस्तुरगरत्न-अश्वरत्नं आरुह्य यावत् पुराभिमुखं-नगरसम्मुखं याति तावडूनां जनानां-लोकानां समूहो दृष्टः ॥६०६॥
प्र॥१०२॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org