SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कावालकहा। सिरिमिरि. तिजयसिरितिलयभूया धूया सिरितिलयसुंदरीनामा ! अज्जेव कहवि दुद्वेण दीहपिटेण सा दट्टा ॥ ॥१०२॥ विहिया बहुप्पयारा उवयारा मंतओसाहिमणीहिं। तहविन तीए सामिअ! कोऽवि हु जाओगुणविसेसो तेण महादुक्खेणं पीडियहियओ नरेसरो सोउ । नो आगओऽस्थि इत्थं अपसाओ नेव कायव्वो राया भणेइ सा कत्थ? अस्थि दंसेह मज्झ झत्ति तयं। जेणं किज्जइ कोऽवि हु उवयारो तीइ कन्नाए॥ । एवं चेव भणंतो नरनाहो तुरयरयणमारुहिउं । जा जाइ पुराभिमुहं ता दिट्ठो वहुजणसमूहो ॥ श्रीतिलकसुन्दरीनामा पुत्री अस्ति, कीदृशी सा -त्रिजगच्छ्यिः त्रैलोक्यलक्ष्म्याः शिरसि तिलकभूता-तिलकसदृशी a सा तिलकसुन्दरी कन्याऽदैव कथमपि-केनापि प्रकारेण दुष्टेन दीर्घपृष्ठेन-सपेण दष्टा ॥६०५ ॥ मन्त्रौषधिमर्माणभिमन्त्रः औषधिभिमणिभिश्चेत्यर्थः, बहुप्रकारा उपचारा विहिता-कृताः, तथापि-हे स्वामिन् ! तस्याः कन्यायाः हु इति निश्चयेन कोऽपि गुणविशेषो न जातः ।। १०६ ॥ तेन महादुःखेन पीडितं हृदयं यस्य स एवम्भूतः स तु नरेश्वरो-राजा नो आगतोऽस्ति, अत्र अप्रसादो नैव कर्तव्यः-अप्रसन्नता न कार्येत्यर्थः॥१०७॥ तदा राजा श्रीपालो भणति, सा कन्या कुत्रास्ति ? झटिति-शीघ्रं मह्यं तां-कन्यां दर्शयत येन तस्याः कन्यायाः कोऽपि उपचारो-विषनिराकरणोपायः क्रियते ।। ६०८ ॥ एवम्अमुना प्रकारेण भणन्-कथयन् एव नरनाथो-राजा श्रीपालस्तुरगरत्न-अश्वरत्नं आरुह्य यावत् पुराभिमुखं-नगरसम्मुखं याति तावडूनां जनानां-लोकानां समूहो दृष्टः ॥६०६॥ प्र॥१०२॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy