SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सोवि हुआ। गच्छंतो ठाणे ठाणे नरिंदर्विदेहिं । बहुविहभिहरण एहिं भिट्टिजइ लद्धमाणेहिं ॥ ६०१ ॥ सोपारयमि नयरे संपत्तो तत्थ परिसरमहीए । आवासिओ ससिन्नो सो सिरिपालो महीपालो ॥ पुच्छइ पहाणपुरिसे जं सोपारयनिवो न दंसेइ । भत्तिं वा सत्तिं वा तं नाऊणं कहह तुरियं ॥ ९०३ ॥ नाऊ तेहि कहियं नरनाहो नाम इत्थ अस्थि महसेणो। तारा य तस्स देवी तक्कुच्छि समुबूभवा: । एगा। हु इति पादपूरणे स-श्रीपालोऽपि आगच्छन् स्थाने स्थाने नरेन्द्रवृन्दैः नृपसमूहैर्बहुविधैः - अनेकप्रकारैः 'भिट्टणएहि ' ति ढौकनैः ‘भिट्टिञ्जइ ' त्ति ढौक्यते, कीदृशैर्नरेन्द्रवृन्दैः :- लब्धमानैः लब्धो मानः - सन्मानो यैस्ते तैः ॥ ६०१ ॥ धावं-चलन् क्रमेण सोपारके नगरे सम्प्राप्तस्तत्र ' परिसरमहीए ' ति पुरपार्श्ववर्त्तिभूमौ स श्रीपालो महीपालो राजा ससैन्यः - सैन्यसहितः श्रावासितो- निवासं कृतवान् उत्तीर्ण इत्यर्थः ॥ ३०२ ॥ श्रथ श्रीपालो राजा प्रधानपुरुषान् पृच्छति -सोपारकपुरस्य नृपो - राजा यत् भक्ति वा प्रसादनां शक्ति वा सामर्थ्यं न दर्शयति तत् ज्ञात्वा त्वरितं शीघ्रं यूयं कथयत ॥ १०३ ॥ तैः प्रधानपुरुषैस्तत्स्वरूपं ज्ञात्वा राज्ञोऽग्रे कथितं हे महाराज ! अत्र-नगरे महासेनो नाम नरनाथो - राजाऽस्ति च पुनः तस्य राज्ञस्तारा नाम देवी - राज्ञी अस्ति, तत्कुचिसम्भवा-तस्याः कुक्षेरुत्पन्ना एका ।। ६०४ ॥ Jain Educatemational For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy