________________
सोवि हुआ। गच्छंतो ठाणे ठाणे नरिंदर्विदेहिं । बहुविहभिहरण एहिं भिट्टिजइ लद्धमाणेहिं ॥ ६०१ ॥ सोपारयमि नयरे संपत्तो तत्थ परिसरमहीए । आवासिओ ससिन्नो सो सिरिपालो महीपालो ॥ पुच्छइ पहाणपुरिसे जं सोपारयनिवो न दंसेइ । भत्तिं वा सत्तिं वा तं नाऊणं कहह तुरियं ॥ ९०३ ॥ नाऊ तेहि कहियं नरनाहो नाम इत्थ अस्थि महसेणो। तारा य तस्स देवी तक्कुच्छि समुबूभवा: ।
एगा।
हु इति पादपूरणे स-श्रीपालोऽपि आगच्छन् स्थाने स्थाने नरेन्द्रवृन्दैः नृपसमूहैर्बहुविधैः - अनेकप्रकारैः 'भिट्टणएहि ' ति ढौकनैः ‘भिट्टिञ्जइ ' त्ति ढौक्यते, कीदृशैर्नरेन्द्रवृन्दैः :- लब्धमानैः लब्धो मानः - सन्मानो यैस्ते तैः ॥ ६०१ ॥ धावं-चलन् क्रमेण सोपारके नगरे सम्प्राप्तस्तत्र ' परिसरमहीए ' ति पुरपार्श्ववर्त्तिभूमौ स श्रीपालो महीपालो राजा ससैन्यः - सैन्यसहितः श्रावासितो- निवासं कृतवान् उत्तीर्ण इत्यर्थः ॥ ३०२ ॥ श्रथ श्रीपालो राजा प्रधानपुरुषान् पृच्छति -सोपारकपुरस्य नृपो - राजा यत् भक्ति वा प्रसादनां शक्ति वा सामर्थ्यं न दर्शयति तत् ज्ञात्वा त्वरितं शीघ्रं यूयं कथयत ॥ १०३ ॥ तैः प्रधानपुरुषैस्तत्स्वरूपं ज्ञात्वा राज्ञोऽग्रे कथितं हे महाराज ! अत्र-नगरे महासेनो नाम नरनाथो - राजाऽस्ति च पुनः तस्य राज्ञस्तारा नाम देवी - राज्ञी अस्ति, तत्कुचिसम्भवा-तस्याः कुक्षेरुत्पन्ना एका ।। ६०४ ॥
Jain Educatemational
For Private & Personal Use Only
www.jainelibrary.org