SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. तत्तो माउलयनियो अणेगनरनाहसंजुओ कुमरं । सिरिसिरिपालं थप्पइ रजे अभिसेअविहिपुव्वं ॥ वालकहा । सिंहासणे निविट्ठो वरहारकिरीडकुंडलाहरणो । वरचमरछत्तपमुहेहिं रायचिन्हेहि कयसोहो ॥ ॥ १०१॥ सिरिसिरिपालो राया नरवरसामंतमंतिपमुहेहिं । पणमिज्जइ बहुहयगयमणिमुत्तियपाहुडकरोहि ॥ पवहणसिरीसमेओ असंखचउरंगसिन्नपरिकरिओ । चल्लइ सिरिपालनिवो निजणणीपायनमणत्या । ततः-तदनन्तरं मातुलकनृपोऽनेकैः-बहुभिनरनाथै-राजभिः सहितः श्रीश्रीपालं कुमारं अभिषेकविधिपूर्व राज्ये स्थापयति, अभिषेको-राज्याभिषेकस्तस्य यो विधिः तत्पूर्वकमित्यर्थः ॥ ८६७ ॥ अथ राज्याभिषेकानन्तरं यादृशो राजा जातस्तादृशमाह-सिंहासने निविष्ट-उपविष्टः, पुनर्वराणि-प्रधानानि हारकिरीटकुण्डलाभरणानि यस्य सः, किरीटं-मुकुटं, पुनः वरैश्चा| मरच्छत्रप्रमुखै राजचिन्हैः कृता शोभा यस्य स तथोक्तः ॥ ८६८ ॥ एवम्भूतः श्रीश्रीपालो राजा नरवरसामन्तमन्त्रिप्रमुखैः प्रणम्यते-नमस्क्रियते, कीदृशैः नरवराद्यैः ?-बहवो हया--अश्वा गजा-हस्तिनो मणयो-वैडूर्याद्या मौक्तिकानि-मुक्ताफला नि तान्येव प्राभृतानि-ढौकितानि करेषु--हस्तेषु येषां ते तैस्तथोक्तः ८६ | प्रवहणानां--यानपात्राणां या श्रीः-लक्ष्मीस्तया a समेतः-सहितः, पुनर्न विद्यते सङ्ख्या यस्य तत् असख्यं यच्चतुरङ्ग-इस्त्यश्वरथपत्तिरूप-सैन्यं तेन परिकरितः-परिवृतः परि कलित इति पाठान्तरं तेन युक्त इत्यर्थः, ईदृशः श्रीपालनृपो निजजनन्या:-स्वमातुः पादयोः-चरणयोर्नमनार्थ चलतिगच्छति ॥ ९०० ॥ o. ॥ Alwww.jainelibrary.org JainEducation a For Private & Personal use only l
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy