SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा। ८७॥ | मासे मासे तेसिं होइ परिक्खा परं न केणावि । सा वीणाए जिप्पइ पञ्चक्खसरस्सईतुल्ला ॥७६७॥ एगपरिक्खादिवसे दिट्टा सा तत्थ देव ! अम्हेहिं । रमणीण सिरोरयणं सा पुरिसाणं तुमं देव! ॥ अघडंतोवि हु जइ कहवि होइ दुण्हंपि तुम्ह संयोगो।ता देव! पयावश्णो एस पयासो हवइ सहलो तं सोऊणं कुमरो सत्थाहिवई पसत्थवत्थेहिं । पहिराविऊण संझासमये पत्तोनियावासं ।। ७७० ॥ चिंते तओ कुमरो कह पिक्खिस्सं कुऊहलं एवं ? । अहवा नवपयझाणं इत्थ पमाणं किमन्नेणं?॥ ___मासे मासे तेषां राजकुमाराणां परीक्षा भवति परं केनापि राजपुत्रेण सा कन्या वीणायां न जीयते, कीदृशी सा ?-प्रत्यक्षेण-साक्षात्सरस्वत्या तुल्या-सदृशी ।। ७६७ । एकस्मिन् परीक्षादिवसे तत्र सा राजपुत्री हे देव-हे राजन् ! अस्माभिदेष्टा, परमस्माभिरेवं ज्ञायते-हे देव! रमणीनां-स्त्रीणां सर्वासामपि शिरोरत्न-शिरोमणिः सा कन्यास्ति, पुरुषाणां सर्वेषामपि शिरोरत्नं त्वमसि ।। ७६८ ॥ यद्यपि अघटमानोऽपि-असम्भवन्नपि भवतोयोरपि संयोगः-सम्बन्धः कथमपि भवति तत्-तर्हि हे देव ! प्रजापते:-विधातुः एष भवद्वयनिर्माणरूपः प्रयासः सफलो भवति ॥७६६।। तत्पूर्वोक्तं श्रुत्वा कुमारः सार्थाधिपतिं प्रशस्तवस्त्रैः परिधाप्य सन्ध्यासमये निजावासं-निजमन्दिरं प्राप्तः ॥ ७७० ।। ततः कुमारश्चिन्तयति-एतत्कुतूहलं-को| तुकं कथं प्रेक्षिष्ये-विलोकयिष्यामि ? अथवा अत्र-अस्मिन् कार्ये नवपदानां-अहंदादीनां ध्यानं प्रमाणमस्ति, अन्येन विमर्शन (किं ?,न) किश्चिदित्यर्थः ॥ ७७१ ॥ ॥८७॥ Jain Education Intensial For Private & Personel Use Only alww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy