________________
सिरिसिरि
वालकहा।
८७॥
| मासे मासे तेसिं होइ परिक्खा परं न केणावि । सा वीणाए जिप्पइ पञ्चक्खसरस्सईतुल्ला ॥७६७॥ एगपरिक्खादिवसे दिट्टा सा तत्थ देव ! अम्हेहिं । रमणीण सिरोरयणं सा पुरिसाणं तुमं देव! ॥ अघडंतोवि हु जइ कहवि होइ दुण्हंपि तुम्ह संयोगो।ता देव! पयावश्णो एस पयासो हवइ सहलो तं सोऊणं कुमरो सत्थाहिवई पसत्थवत्थेहिं । पहिराविऊण संझासमये पत्तोनियावासं ।। ७७० ॥ चिंते तओ कुमरो कह पिक्खिस्सं कुऊहलं एवं ? । अहवा नवपयझाणं इत्थ पमाणं किमन्नेणं?॥ ___मासे मासे तेषां राजकुमाराणां परीक्षा भवति परं केनापि राजपुत्रेण सा कन्या वीणायां न जीयते, कीदृशी सा ?-प्रत्यक्षेण-साक्षात्सरस्वत्या तुल्या-सदृशी ।। ७६७ । एकस्मिन् परीक्षादिवसे तत्र सा राजपुत्री हे देव-हे राजन् ! अस्माभिदेष्टा, परमस्माभिरेवं ज्ञायते-हे देव! रमणीनां-स्त्रीणां सर्वासामपि शिरोरत्न-शिरोमणिः सा कन्यास्ति, पुरुषाणां सर्वेषामपि शिरोरत्नं त्वमसि ।। ७६८ ॥ यद्यपि अघटमानोऽपि-असम्भवन्नपि भवतोयोरपि संयोगः-सम्बन्धः कथमपि भवति तत्-तर्हि हे देव ! प्रजापते:-विधातुः एष भवद्वयनिर्माणरूपः प्रयासः सफलो भवति ॥७६६।। तत्पूर्वोक्तं श्रुत्वा कुमारः सार्थाधिपतिं प्रशस्तवस्त्रैः परिधाप्य सन्ध्यासमये निजावासं-निजमन्दिरं प्राप्तः ॥ ७७० ।। ततः कुमारश्चिन्तयति-एतत्कुतूहलं-को| तुकं कथं प्रेक्षिष्ये-विलोकयिष्यामि ? अथवा अत्र-अस्मिन् कार्ये नवपदानां-अहंदादीनां ध्यानं प्रमाणमस्ति, अन्येन विमर्शन (किं ?,न) किश्चिदित्यर्थः ॥ ७७१ ॥
॥८७॥
Jain Education Intensial
For Private & Personel Use Only
alww.jainelibrary.org