SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सिरिसिरिता जइ सभुयजिन सिरिबलेण गिण्हामि पेइभं रजं । ता होइ मज्झ चित्तंमि निव्वुई अन्नहा नेव ॥ वालकहा । तत्तो गंतूणमहं, कत्थवि देसंतरंमि इक्विल्लो। अजिअलच्छिबलेणं, लहुँ गहिस्सामि पिअरजं ॥३४९। ॥४२॥ । तं पइ जंपइ जणणी, बालो सरलोऽसि तंसि सुकुमालो । देसंतरेसु भमणं, विसमं दुक्खावहं चेव ॥ तो कुमरो जणणी पइ, जंपइ मा माइ! एरिसं भणसु। तावच्चिय विसमत्तं, जाव न धीरा पवजंति ३५१ ।। पभणइ पुणोऽविमाया, वच्छय ! अम्हे सहागमिस्सामो। को अम्हं पडिबंधो, तुमं विणाश्त्य ठाणमिन तस्माद्यदि स्वभुजाभ्यां अर्जिता-उपार्जिता या श्रीः-लक्ष्मीस्तस्या बलेन पितुरिदं पैतृकं राज्यं गृहणामि तर्हि मम | चित्ते निवृत्तिः-सुखं भवति, अन्यथा-अन्येन प्रकारेण सुखं नैव भवेत् ॥ ३४८॥ ततः-तस्मात्कारणात् अहं एकाकी सन् । H| कुत्रापि देशान्तरे गत्वा स्वोपार्जितलक्ष्मीबलेन लघु-शीघ्रं पितृराज्यं ग्रहीष्यामि ॥ ३४६ ॥ तं श्रीपालं प्रति जननी-माता । जल्पति-वक्ति, हे पुत्र ! त्वं बालोऽसि, पुनः ! सरलः-अजुरसि, पुनः सुकुमालोऽसि, देशान्तरेषु भ्रमणं तु विषमं, अत एव दुःखावहं-दुःखकारकमेवाऽस्ति ।। ३५० ॥ ततः कुमारो जननी प्रति जल्पति-हे मातः ! ईदृशं वचो मा भण-मा कथय कार्यमात्रस्य विषमत्वं तावदेवाऽस्ति यावत् धीरा-धैर्यवन्तः पुरुषा न प्रपद्यन्ते-नाङ्गीकुर्वन्ति ॥ ३५१ ॥ पुनरपि माता प्रभणति-हे वत्स! वयं भवता सह आगमिष्यामः, अत्र स्थाने त्वां विनाऽस्माकं कः प्रतिबन्धोऽस्ति-न कोऽपीत्यर्थः॥३५२॥ ॥१२॥ Jan Education For Private Personal use only |www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy