SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नाहं निअयगुणेहिं, न तायनामेण नो तुह गुणेहिं । इह विक्खाओ जाओ, अहयं सुसुरस्स नामेणं ॥ तं पुण अहमाहमत्तकारणं वजिअं सुपुरिसेहिं । तत्तुच्चिय मज्झे मणं, दूमिजइ सुसुरवासेणं ॥३४५॥ तो भणिअं जणणीए, बहुसिन्नं मेलिऊण चउरंग। गिण्हसु निअपिअरजं, मह हिययं कुणसु निस्सलं ॥ कुमरेणुत्तं सुसुरय-बलेण जं गिण्हणं सरजस्स। तं च महच्चिा दूमर, मज्झं चित्तं धुवं अम्मो ! ३४७ ।। इह-असिन्नगरेऽहं निजकगुणैः-स्वकीयगुणैर्विख्यातः-प्रसिद्धो न जातोऽस्मि, न तातनाम्ना-पितृनाम्ना विख्यातो जातोऽस्मि, नो पुनः तव गुणैविख्यातो जातोऽस्मि, किन्तु अहं श्वशुरस्य नाम्ना विख्यातो जातोऽस्मि ॥ ३४४ ।। तत्पुनः-श्वशुरनाम्ना विख्यातभवनं अधमाधमत्वस्य कारणमस्ति, अत एव सुपुरुषैर्वर्जितं तत एव श्वशुरवासेन-श्वशुरगृहनिवासेन मम मनो यते-सन्तप्तं भवति-" उत्तमाः स्वगुणैः ख्याताः, मध्यमाश्च पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैश्वाधमाधमाः" ॥१॥ इति वचनात् ॥ ३४५ ॥ ततो जनन्या-मात्रा भणितं-हे पुत्र ! चत्वारि अङ्गानि यस्य तच्चतुरङ्ग-हस्त्यश्वादिरूपं बहुसैन्यं मेलयित्वा निजपितुः राज्यं गृहाण, मम हृदयं निःशन्यं कुरु ॥ ३४६ ॥ कुमारेणोक्तं-हे मातः ! श्वशुरस्य बलेन यत् स्वराज्यस्य ग्रहणं तच्च ध्रुवं-निश्चितं महदेव मम चित्तं 'मेइ' ति दूनं करोतिदूनयति सन्तापयतीत्यर्थः॥ ३४७ ॥ भाणित-हे पुत्र ! चत्वारि अङ्गान पोक्तं-हे मातः ! श्वशुर बन्य मेलयित्वा निजपितुः राज्यं महा TOS En Education For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy