SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. तं तारिसंच जणणी, दट्टण समाकुला भणइ एवं । किं अज वच्छ! कोवि हु, तुह अंगे वाहए वाही ?॥ वालकहा । किंवा आखंडलसरिस, तुज्झ केणाविखंडिया आणा?। अहवा अघडंतोवि हु, पराभवो केणवि को ते?॥ किंवा कन्नारयणं, किंपि हु हियए खडुक्कए तुज्झ । घरणीको अविणओ, सो मयणाए न संभव ॥३४१ केणावि कारणेणं, चिंतातुरमत्थि तुह मणं नूणं । जेणं तुह मुहकमलं, विच्छायं दीसई वच्छ ! ॥३४२॥ । कुमरेण भणिअमम्मो !, एएसि मज्झओ न एकंपि। कारणमस्थित्थमिमं, अन्नं पुण कारणं सुणसु॥३४३ ___तदा जननी-माता तं कुमारं तादृशं विच्छायवदनं दृष्ट्वा समाकुला-व्याकुला सती एवं भणति-हे वत्स ! अद्य तवाङ्गे कि कोऽपि व्याधिः-रोगो बाधते ?-पीडां उत्पादयति, चतुशब्दौ पादपूरणे ॥ ३३६ ॥ वा-अथवा हे आखण्डलसदृश-हे इन्द्रतुल्य ! हे वत्स! तवाज्ञा कि केनापि पुरुषेण खण्डिता-भग्ना?, अथवा अघटमानोऽपि हु इति निश्चितं ते-तव पराभवः-अनादरः केनापि कृतः? येन त्वमीदृशो दृश्यसे ।।३४०॥ किंवा किमपि कन्यारत्नं तव हृदये 'खडुक्कए' त्ति खडुक्कते सामयिकोऽयं प्रयोगः, तथा गेहिन्या-स्वस्त्रिया कृतो योऽविनयः स मदनसुन्दर्या न सम्भवति ॥ ३४१॥ नूनं-निश्चयेन केनापि कारणेन तव मनश्चिन्तातुरमस्ति, येन कारणेन हे वत्स ! तव मुखकमलं विच्छायं दृश्यते ॥३४२॥ कुमारेण भणितंहे अम्ब-हे मातः! एतेषां मध्यात् अत्र मम एकमपि कारणं नास्ति, अन्यत् पुनः कारणमस्ति तत्वं शृणु ॥ ३४३ ॥ ॥४१॥ an Education in For Private Personal use only www.ainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy