SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कुमरो कम्मो ! तुम्हेहिं सहा गयाहिं सव्वत्थ । न भवामि मुक्कलपओ, ता तुम्हे रहह इत्थेव ॥ मणा भइ सामि ! तुम्हं अणुगामिणी भविस्सामि । भारंपि हु किंपि अहं न करिस्सं देहछायव्व ॥ कुमरेणुत्तं उत्तमधम्मपरे देवि ! मज्झ वयणेणं । नियसस्सूसुरसूसणपरा तुमं रहसु इत्थेव ॥३५५॥ मणाऽऽह पइपवासं सइओ इच्छंति कहवि नो तहवि । तुम्हं आएसुश्च्चिय महप्पमाणं परं नाह ! ॥ ३५६ अरिहंताऽऽइपयाई खपि न मणाउ मिल्हियव्वाइं । नियजणणिं च सरिज्जसु कइयावि हु मंऽपि नियदासीं कुमारः कथयति - हे श्रम्ब ! युष्माभिः सह आगताभिः सतीभिः श्रहं सर्वत्र प्रदेशे मुत्कलपदो-मुत्कलचरणो नो ॐ भवामि, तस्माद्ययं अत्रैव अवतिष्ठध्वम् ।। ३५३ ।। मदनसुन्दरी भणति - हे स्वामिन् ! अहं युष्माकं अनुगामिनी-पश्चात्संचारिणी भविष्यामि, हु इति निश्चितं भारमपि किमपि न करिष्ये, का इव ? - देहस्य छाया इव ॥ ३५४ || कुमारेणोक्तं - हे उत्तमधर्मपरे - सद्धर्मतत्परे ! हे देवि ! मम वचनेन त्वं नित्यं निजश्वश्रवाः शुश्रूषणं सेवनं एव परं प्रधानं यस्याः सा एवंविधा सती अत्रैवावतिष्ठस्व ।। ३५५ ।। तदा मदनसुन्दरी आह- सत्य:- सुशीला नार्य्यः कथमपि - केनापि प्रकारेण पत्युः प्रवासभर्त्तुर्विदेशगमनं न इच्छन्ति, तथापि हे नाथ ! मम परं केवलं युष्माकं आदेशः - आज्ञेव प्रमाणम् || ३५६ ॥ भवद्भिः दादिपदान क्षणं यावदपि निजमनसो न मोक्तव्यानि न दूरीकर्त्तव्यानि च पुनः निजजननीं स्मरिष्यध्वं कदापि च मामपि - निजदासीं सरिष्यध्वम् ।। ३५७ ।। Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy