SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education I तमज्झनिवेस अत्थि पुरी रयण संचयानाम । तं पालइ विज्जाहरराया सिरिक राय के उत्ति ॥ ४८७॥ तरसत्थि कयमाला नाम पिया तीइ कुच्छि संभूय कणय पह - कणय सेहर कणयज्झय-कणयरुइ पुत्ता तेसिं च उवरि एगा पुत्ती नामेण मयणमंजूसा । सयलकलापारीणा आइरइरूवा मुखियतत्ता ॥४८६ ॥ तत्थ य पुरीइ एगो जिणदेवो नाम साबगो तस्स । पुत्तोऽहं जिणदासो कहेोमि चुज्जं पुणो सिरिव यकेउरन्नो पियामहोणित्थ कारिकां अस्थि । गिरिसिहर सिरोरयणं भवणं सिरिरिसहनाहस्स । ॥ तन्मध्ये-तस्य गिरेर्मध्यभागे कृतो निवेशो- रचना यस्याः सा एवंविधा रत्नसञ्चयानाम पुरी नगरी अस्ति, तां पुरीं श्री कनक केतुरितिनाग्ना विद्याधराणां राजा पालयति ।। ४८७ ।। तस्य राज्ञः कनकमालानाम प्रियाऽस्ति, तस्याः कुक्षौ सम्भूता उत्पन्नाः कनकप्रभ १ कनकशेखर २ कनकध्वज ३ कनकरुचि ४ नामानचत्वारः पुत्राः सन्ति ॥ ४८८ ॥ च पुनस्तेषां चतुर्णां पुत्राणां उपरि नाम्ना मदनमञ्जूषा एका पुत्री अस्ति, सा च कीदृशी ? - सकलकलासु पारीणा - पारं प्राप्तवती पुनः अतिक्रान्तं रते:- काम स्त्रिया रूपं - सौन्दर्यं यया सा तथा मुणितं ज्ञातं तवं यया सा ॥ ४८ ॥ तस्यां च पुर्याएको जिनदेवो नाम श्रावकोऽस्ति, तस्य - जिनदेवस्य पुत्रोऽहं जिनदासोऽस्मि, चोद्यं श्राचर्यं पुनः अहं कथयामि त्वं शृणु ॥ ४६० || श्रीकनककेतुराजस्य पितामहेन पितुः पित्रा अत्र गिरिशिखर शिरोरत्नं श्री ऋषभनाथस्य भवनं-मन्दिरं कारितमस्ति ।। ४६१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy