________________
पिसिरि..
सवालकहा।
।५७॥
तं च केरिसं ?संतमणोरहतुंगं उत्तमनरचारियनिम्मलविसालं। दायारसुजसबवलं रविमंडलदालतमपडलं। तम्मझे रिसहेतरपडिमा कणयमणिनिम्मिआ अत्थिातिहुअगजगमगजणिआऽऽणंदा नवचंदलेहव्व । तं सो खेयरराया निच्चं अच्चेइ भत्तिसंजुत्तो । लोओऽवि सप्पमोओ नमे पूएइ झाए३ ॥ ४९४ ॥ | सा नरवरस्स धूया विसेसओ तत्थ भत्तिसंजुत्ता । अट्ठपयारं पूर्व करेइ निच्चं तिसंझासु ॥ ४९५॥
तच्च कीदृशमित्याह-सतां-सत्पुरुषाणां ये मनोरथास्तद्वत्तुङ्गम्-उच्चं. पुनरुत्तमनराणां यच्चरितं-आचारस्तद्वनिमलं विशालं च-विस्तीर्ण तथा दातुर्यत् सुष्टु-शोभनं यशस्तद्ववलं, पुनः रविमएडलं-सूर्यमण्डलं तद्वत् दलित-खण्डितं तम:पटलं-अन्धकारवृन्दं येन तत् ।। ४६२ ॥ तन्मध्ये-रास्य मन्दिरस्य मध्ये कनकमणिभिः-स्वर्णरत्ननिर्मिता-रचिता ऋषभेश्वरस्य प्रतिमा-मृतिरस्ति, कीदृशी? इत्याह-नवा-नवीना चन्द्रस्य लेखा इव त्रिभुवनजनानां-त्रैलोक्यलोकानां मनस्सु जनित-उत्पादित आनन्दो-हो यया सा ईदृशी अस्ति ।। ४६३ ॥ स खेचराणां-विद्याधराणां राजा खेचरराजो भक्त्या | संयुक्तः सन् तां जिनप्रतिमां नित्यं अचयति-पूजयति, लोकोऽपि-नगरवासिजनोऽपि सह प्रमोदेन-हर्षेण वर्तते इति सप्रमोद: सन् तां नमति पूजयति ध्यायति च ।। ४६४ ॥ सा प्रागुक्ता मदनमञ्जूपानाम्नी नरवरस्य-राज्ञः पुत्री विशेषतो भक्तिसंयुक्ता सती तत्र-जिनगृहे त्रिसन्ध्यासु नित्यं अष्टप्रकार-अष्टविधां पूजां करोति ।। ४६५ ॥
॥ १७॥
Jain Education I
ndiana
For Private & Personel Use Only
www.jainelibrary.org