SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि का वालकहा 摩摩等等姿多數要審理,要等零售渠等等零零參零零 बहुपरिअरपरिअरिओ पत्तो कुमररस र डरदुवारं। पिवखेइ नाडयं जा तो सो कुमरण आइओ॥ सो व यकुमरपणामो आरण दाऐण लइ सरमाणो। विणयपरो वीसत्थो उबविट्रो कुमरपासंमि॥ सुरच्छिणयसरिच्छं तं पिच्छणयं पलोइऊण खणं । चिंतइ एस इमाए लीलाए कोवि रायसुओ॥ थकमि नाडए सो पुट्टो कुमरेण कोऽसि भद्द ! तुमं?। कत्थ पुरे तुह वासो? विटं अच्रय किंपिक सो जंपड विण्यपरो कुमरं पइ देव! इत्थ दीवमि । सेलोऽस्थि रयणसाणु वलयागारेण गुरुसिहरो॥ पनः बहारिकरण-बहपरिवारेण परिकरित:-परिवृतः ईदृशः कुमारस्य गुड्डरद्वार-पटावासद्वारं प्राप्तः सन यावन्नाटकं प्रेक्षते तावत कुमारेण स पुरुषः आइत:-रवपाश्च आकारितः ॥ ४८२ ।। स पुरुषः कृतः कुमारस्य प्रणामो-नमस्कारो येन सः तथा आसनदानेन लब्धः सन्मानो येन सः, कुमारणासनं दापितं तेन प्राप्तसन्मान इत्यर्थः, पुनः विनयपरो-नम्रताकरणतत्परः तथा विश्वस्त:-सुस्थचित्तः एवंविधः सन् कुमारपाचे उपविष्टः ॥४८३॥ सुरप्रेक्षणकेन-देवनाटकेन सद तत्प्रेक्षणक-नृत्यं क्षणं यावत प्रलोक्य-दृष्ट्वा चिन्तयति-विचारयति, अनया लीलया एष कोऽपि राजसतोऽस्ति ॥४ ॥ अथ नाटके पूर्णीभूते सति स पुरुषः कुमारेण पृष्टः-हे भद्र ! त्वं कोऽसि ! कुत्र पुरे तव वासो-निवासोऽस्ति, तथा किमपि आश्चर्य दृष्टं ?, दृष्टं चेत्कथयेति भावः ॥ ४८५ ॥ एवं कुमारेण पृष्टे सति स पुमान् विनयपरः सन् कुमारं प्रति जल्पतिकथयति, हे देव!-हे महाराज ! अत्र-अस्मिन् द्वीपे वलयाकारण-कटकाकृत्या रत्नसानुनाम शैल:-पर्वतोऽस्ति, कीदशः? गुरूणि-महान्ति शिखराणि यस्य स गुरुशिखरः॥ ४८६ ॥ in Edual ans iosa For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy