SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ | कुमरावि सपरिवारो पडवंसावासमज्झमासीणो । पिक्खेइ नाडयाई विमाणमज्झट्टियसुरुव॥४७७॥ | सिट्टीवि तंमि दीवे बहुलाभं मुणिय विन्नवइ कुमरं । देव ! निअवाहणाणं कयाणगे किं न विक्केह ? ॥ | तोभणइ कुमारोताय ! अम्हतुम्हाण अंतरं नत्यि।तं चित्र कयाणगाणंजं जाणसितंकरिज्जासु॥ हिहो सिट्टी चिंतइ हुं हुं निप्रजाणियं करिस्सामि । जेण कयविक्कमओ च्चिय वणिणो चिंतामणिं विंति इत्तो कोऽवि पुरिसो सुरसरिसो चारुरूवनवत्यो । सुपसन्ननयणवयणो उत्तमहयरयणमारूढो॥ कुमारोऽपि स्वपरिवारसहितः पटवंशावासमध्यं-वंशयुक्तपटगृहस्य मध्ये श्रासीनः-उपविष्टः सन् नाटकानि प्रेक्षते-H पश्यति, के इव ?-विमानमध्यस्थितः सुरो-देव इव ॥४७७॥ श्रेष्ठी अपि तस्मिन् द्वीपे बहुलाभं मुणित्वा-ज्ञात्वा कुमार विज्ञपयति-हे देव ! - हे महाराज ! निजवाहनाना-स्वकीयपोतानां क्रयाणकानि किं नाम-कथं न विक्रीणासि ॥ ४७८ ।। ततः कुमारो भणति-हे तात ! अस्माकं युष्माकं च अन्तरं नास्ति, त्वमेव क्रयाणकानां यजानासि तत् कुरुष्व ॥ ४७६ ॥ एतत् श्रीपालवचः श्रुत्वा श्रेष्ठी हृष्टः सन् चिन्तयति-अथाहं निजज्ञातं करिष्यामि, येन कारणेन वणिजो-व्यापारिणः क्रययुक्तो विक्रयः-क्रयविक्रयः, क्रयविक्रय एव चिन्तामणि-वाञ्च्छितार्थसाधकरत्नं ब्रुवन्ति लोकाः ॥ ४८० ॥ इतश्च कोऽपि पुरुषः सुरसदृशो-देवतुल्यः पुनः रूपं-आकृतिः नेपथ्यं-चेषः चारुणी-मनोज्ञे रूपनेपथ्ये यस्य सः पुनः नयने च वदनं च नयनवदनं, सुप्रसनं नयनवदनं-नेत्रमुखं यस्य सः पुनः उत्तमं हयरत्नं-अश्वरत्नं आरूढः ॥ ४८१ ॥ भणति-हे तात ! अस्माकं युष्मान्तयति-प्रथाहं निजज्ञातं करिया ध्रुवन्ति लोकाः ॥ ४. in Educatan in For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy