________________
सिरिसिरि.
अहह किमयं जायं जं एसो मज्झ सेवगसमायो। सामित्तमिमं पत्तो भायडमित्तं न मे दाही ॥४७२॥
वालकहा इअ चिंतिय सो जायइ कुमरं गयमासभाडयं सोऽवि । दावेइ दसगुणं तं ही कैरिसमंतरं तेसिं? ॥a आरोविऊण कुमरं तत्थ महापवहणे सपरिवारं । मुकलाविऊण धयं महकालो जाइ नियनयरिं ॥ पोएण जणा जलहिं लंघिय पावंति रयणदीवं तं । जह संजमेण मुणिगो संसारं तरिय सिवठाणं ॥ तत्थ य पोए तडमंदिरेसु गुरुनगरेहिं थंभित्ता। उत्तारिऊण भंडं पडमंडवमंडले ठवियं ॥ ४७६॥
अहहेति खेदे एतक्किं जातं यत्-यस्मात्कारणात् एषः-श्रीपालो मम सेवकसमानः-अनुचरतुल्य इदं-स्वामित्वं प्राप्तः, अथ भाटकमेव-भाटकमात्रं मे-मह्यं न दास्यति ॥ ४७२ ।। इति चिन्तयित्वा-विचार्य स:-धवल कुमारं गतमासस्य भाटकं याचते, सः-कुमरोऽपि तद् भाटकं दशगुणं दापयति, ही इति विस्मये तयोर्द्वयोः-कुमारश्रेष्ठिनोः कीदृशमन्तरं ?, महान् भेद इत्यर्थः ।। ४७३ ॥ अथ महाकालो राजा तत्र महाप्रवहणे-वृहद्यानपात्रे सपरिवारं कुमारं भारोप्य पुत्री मुकलाप्य-पुत्र्या मुकलापं कृत्वा निजनगरी याति ॥ ४७४ ॥ जना-लोकाः पोतेन-प्रवहणेन जलधि-समुद्रं लक्विा तं प्रसिद्धं रत्नद्वीप प्राप्नुवन्ति, तत्र दृष्टान्तमाह-यथा मनुयः संयमेन संसारं तीा शिवस्थानं-मुक्तिपदं प्राप्नुवन्ति तथेत्यर्थः ॥ ४७५ ।। तत्र च-रत्नद्वीपे तटबिन्दरेषु पोतान् गुरुनगरैः-लोहमयबृहत्पोतस्तम्भनोपकरणैः स्तम्भित्वा-रुध्वा तन्मध्यस्थं भाण्डं| क्रयाणकं उत्तार्य पटमण्डपानां-पटगृहाणां मण्डले-समूहे स्थापितम् ॥ ४७६ ॥ १ मुकलाप इत्ययं देशीवचनः
H ५५।।
Jain Education internal
For Private Personal Use Only
Twww.jainelibrary.org