________________
Jain Education
電機
आमंति कुमारेण भणिए महया महुसवेण निवो । परिणावइ नियधूयं देइ सिरिं भूरिवित्थारं ॥ नाडाई दाइज्जयंमि दाऊण चास्वत्थे हैं। परिहावइ परिवारं कुमरेण सहागयं सयलं ॥ ४६९ ॥ एगं च महाजुंगं वाहणरयणं च मंदिरे पत्तं । काऊण कुमरसहिओ रायावि समागओ तत्थ ॥ ४७०॥ सिट्टीवि महाजुंगं दहुंच उसट्टिकूवयस् शाहं । मणिकंचणपडिपुन्नं चिन्तइ नियमि हिययमि ।
तदा कुमारेण श्रममिति भणिते सति अङ्गीकृतमित्युक्ते सति महता महोत्सवेन - श्रतिमहोत्सवेन नृपो - महाकालभूपो निजपुत्रीं परिणाययति - उद्वाहयन्ति, भूरिः - बहु विस्तारो यस्याः सा भूरिविस्तारा तां श्रियं-लक्ष्मीं ददाति ॥ ४६८ ॥ परिणयनकाले वधूवरयोदेंयद्रव्ये नवसङ्ख्यानि नाटकानि दत्त्वा कुमारेण सह - सार्द्धं गतं सकलं समस्तं परिवारं चारुवस्त्रैःमनोज्ञदुकूलादिभिः परिधापयति ॥ ४६६ ॥ च पुनः एकं महाजुङ्गनामकं वाहन रत्नं- प्रधानयानपात्रं विन्दरे प्राप्तं कृत्वा कुमारसहितो राजापि तत्र - बिन्दरे समागतः || ४७० ॥ अथ धवलाख्यश्रेष्ठी अपि चतुष्पष्ट्या कूपकैः - कूपस्तम्भैः सनार्थसहितं पुनः मणिकाञ्चनैः प्रतिपूर्ण महाजुंगं - यानपात्रं दृष्ट्वा निजके - स्वकीये हृदये - मनसि चिन्तयति- विचारयति । किं चिन्तयति १ इत्याह- ॥ ४७१ ॥
१ आमिति निपतोऽङ्गारार्थे.
onal
For Private & Personal Use Only
www.jainelibrary.org