________________
ता जुज्जए तुज्झवि तमि रजभारावयारणं काउं । जं जुन्नथंभभारो लोएवि ठविजइ नवेसु॥१००४॥ अन्नं च तस्स रन्नो पयपंकयसेवणत्थमन्नेऽवि । बहवेऽवि हु नरनाहा समागया संति भत्तीए ॥१००५॥ जं तुम्भे नियावि हु नो पत्ता तस्स मिलणकज्जेऽवि । सावि हु तकिज्जइ दुजणेहिं नूणं कुलविरोहो॥ जो पुण कुल विरोहो सो रिउगेहेसु कप्परक्खसमो। तेण न जुजइ तुम्हं पहप्परं मच्छरो कोऽवि ॥ किज्जउ जकिर नज्जइ अहमम्हि इत्थ
म्ह इत्थ सुसमत्थो । कत्थ तुम खज्जोओकत्थय सो चंडमत्तंडो? ततः-तस्मात्कारणात तवापि तस्मिन श्रीपाले राज्यभारस्य अवतारणं कर्त युज्यते, यत्-यतो लोकेऽपि जीणेस्तम्भस्य भारो नवेषु-नवीनस्तम्भेषु स्थाप्यते ॥१००४॥ अन्यच्च-अपरं च तस्य राज्ञः पदपङ्कजयोः-चरणकमलयोः सेवनाथे अन्येऽपि बहवोऽपि नरनाथा-राजानो भक्त्या समागताः सन्ति ।। १००५ ॥ यत यूयं निजका अपि-आत्मीया अपि तस्य-श्रीपालराजस्य मिलनकार्येऽपि-मिलनार्थमपि नो प्राप्ताः सोऽपि स एव कुलविरोधो--गृहविरोधो, नूनं-निश्चयेन दुजेने:-शत्रुभिस्तक्येते-अभिलप्यते, सोऽपीति-अपिशब्द एवकारार्थः॥१००६ ॥ यः पुनः कुले विरोधः स रिपुगेहेषु-बैरिगृहेषु कल्पवृक्षसमः कल्पवृक्ष तुल्योऽस्ति, तेन कारणेन युष्माकं परस्परम्-अन्योऽन्यं कोऽपि मत्सरो-द्वेषो न युज्यते ॥ १००७॥ सोऽपि-गृहविरोधोऽपि क्रियतां यदि किलेति--निश्चयेन अहं अत्र-विरोधे सुतराम्-अतिशयेन समर्थोऽस्मीति ज्ञायते, परं क्व त्वं खद्योततुल्यः कुत्र च स श्रीपालश्चण्डमार्तण्डः-प्रचण्डसूर्यसदृशः? भवतोयोःखद्योतसूर्ययोरिव महदन्तरमस्तीति भावः॥१००८
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Internal