________________
A सुतस्यसंवेगमयस्सुएणं, सन्नीरखीरामयविस्सुएणांचीणति जेते उवशायराए, झाएह निच्चापे कयप्पसाए । | खते अदंते अ सुगुत्तिगुत्ते, मुत्ते पसंते गुणजोगजुत्ते । गयप्पमाए हयमोहमाए, झाएह निच्चं
मुणिरायपाए ॥ ५६८ ॥ जंदव्वछक्काइसुसदहाणं, तं दंसणं सव्वगुणप्पहाणं । कुग्गाहवाही उ वयंति जेण, जहा विसुद्धेण ।
रसायणेण ॥ ५६९ ॥ ये उपाध्यायाः सूत्रार्थसंवेगमयश्रुतेन भव्यान् प्रीणन्ति-तृप्तीकुर्वन्ति तान् उपाध्यायराजान् नित्यमपि यूयं ध्यायत, सूत्रं | च अर्थश्च संवेगमयश्रुतं च एषां समाहारः सूत्रार्थसंवेगमयश्रुतं तेन, कीदृशेन-सन्नीर० सन्नीरं-सम्यग्जलं क्षीरं-पयः अमृतंAसुधा तद्वद्विश्रुतेन-प्रसिद्धेन, अयं भावः-सूत्रं स्वादुनीरोपमं अर्थश्च क्षीरोपमः संवेगमयश्रुतं तु अमृतोपममिति, कीदृशान्
उपाध्यायराजान् ? कृतः प्रसादः-अनुग्रहो यैस्ते तान् ॥ ५६७ ।। चान्तान्-क्षमायुक्तान् दान्तान्-दमयुस्तान् चकारौ समुच्चये सुगुप्तिभिः-मनोगुप्त्यादिभिगुप्तान-गुप्तिमतः मुक्तान्-निर्लोभान् प्रशान्तान्-शान्तरसोपेतान् पुनः गुणानां योगः-सम्बन्धस्तेन युक्तान् , तथा गताः प्रमादा-मद्यादयो येभ्यस्ते तान् , पुनर्मोहश्च माया च मोहमाये हते मोहमाये यैस्ते तान् एवंस्वरूपान् मुनिराजपादान्-मुनिराजपूज्यान यूयं नित्यं ध्यायत ॥ ५६८॥ यत् द्रव्पषद्कादेः सुष्ठु-शोभनं श्रद्धानं तदर्शन नाम धर्म सर्वगुणेषु प्रधानं वत्तते येन सम्यादशेनेन कुमाहा-हतवादा एव व्याधयो-रोगा व्रजति-गच्छन्ति यथा विशुद्धेन-निर्मलेन रसायनेन, अयं भावः-जराव्याधिजिदौषधं रसायनमुच्यते तेन यथारोगाः सर्वेऽपि गच्छन्ति तथा दर्शनेन कुमाहाब्रजन्ति॥१६॥
Jain Education in
For Private
Personal Use Only
Twww.jainelibrary.org