SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तो पुच्छइ मगहेसो, को एसो मुणिवरिंद ! सिरिपालो ?। कह तेण सिद्धचकं, आराहिय पावियं सुक्खं ?॥३५॥ तो भणइ मुणी निसुणसु, नरवर ! अक्खाणयं इमं रम्मं । सिरिसिद्धचक्कमाहप्पसुंदरं परमचुज्जकरं ॥ ३६ ॥ || तथाहि-इत्थेव भरहखित्ते, दाहिणखंडंमि अत्थि सुपसिहो। सव्वडिकयपवेसो, मालवनामेण वरदेसो॥३७॥ सो य केरिसो?—पए पए जत्थ सुगुत्तिगुत्ता, जोगप्पवेसा इव संनिवेसा । पए पए जत्थ अगंजणीया, कुडुंबमेला इव तुंगसेला ॥ ३८ ॥ ततो गौतमस्वाम्युपदेशानन्तरं मगधेशः श्रेणिकः पृच्छति हे मुनिवरेन्द्र ! एष श्रीपालः कः? तेन श्रीपालेन राज्ञा श्रीसिद्धचक्र आराध्य कथं सुखं प्राप्तं-लब्धम् ? ॥३५॥ ततो मुनिः-गौतमो भणति, हे नरवर! हे श्रेणिकराजन् ! इदं श्रीपालनृपसम्बन्धि रम्यंमनोनं आख्यानकं-कथानकं त्वं शृणु, कीदृशं आख्यानकम् ?-श्रीसिद्धचक्रस्य यत् माहात्म्यं तेन सुन्दरं-रमणीयं अत एव परमाश्चर्यकरम् ॥३६||तदेव दर्शयति, अत्रैव भरतक्षेत्रे दक्षिणखण्डे-दक्षिणार्द्ध मालवनाम्ना सुप्रसिद्धो वरदेशोऽस्ति, कीदृशो मालवदेशः?सर्वा कृतःप्रवेशो यस्मिन् स ईदृशः ॥३७॥ च पुनः स कीदृशः?-यत्र मालवदेशे पदे पदे संनिवेशा-प्रामाः सन्ति, कीदृशाः?सुगुप्तिभिः सम्यग्वृत्तिभिर्गुप्ता-रक्षिता वेष्टिता इतियावत् , संनिवेशाः के इव ?-योगप्रवेशा इव योगे प्रवेशो येषां ते तथोक्ता योगिन इवेत्यर्थः, यतः योगिनोपि मुगुप्तिभिमनोगुप्त्यादिभिर्गुप्ता भवन्ति, पुनः यत्र देशे पदे पदे तुङ्गा-उच्चैस्तराः शैला:-पर्वताः सन्ति, कीदृशाः?-अगंजनीयाः-जनानां अलंघनीयाः,के इव कुटुम्बमेला इव ? यतः तेऽपि लोकानामगजनीया भवन्ति ॥ ३८ ॥ Inelibrary.org Jain Education inte For Private Personal Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy