SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ SH सिरिसिरि तकालं सा बाला सुत्तविबुध्धुव्व उठ्ठिया झत्ति । विम्हियमणा यजंपइ ताय! किमेसो जण समूहो ? A महसेणो साणंदो पभण वच्छे ! तुम को आसि? जइ एस महाराओ नागच्छिज्जा कयपसाओ॥ एएणं चिय दिन्ना तुह पाणा अज परमपुरिसेणं । जेण चियाओ उत्तारिऊण उट्ठावियासि तुमं ॥ तो तीए साणंदं दिट्ठो सो समणसायरससंको। सिरिपालो भूवालो सिणिद्ध मुद्धेहि नयणेहिं ॥९१८॥ महसेणो भणइ निव अम्हं तुम्हेहिं जीविअं दिन्नं । तो जीविआओ अहियं एयं गिरहेह तुज्झेवि। ततः सा बाला सुप्ता सती विबुद्धा-जागृता इव तत्कालं उत्थिता, च पुनः विस्मितं-आश्चर्ययुक्तं मनो यस्याः सा विस्मितमनाः सती झटिति-शीघ्रं जल्पति, हे तात ! एष जनसमहः किं १. किमर्थमित्यर्थः ॥ १५ ॥ महासेनो राजा सानन्द:-सहषः सन् प्रभणति-वक्ति, हे वत्से-हे पुत्रि! यदिएष महाराजोनागच्छेत् तर्हि त्वं कुत आसीत् ?, कीदृश एपः--कृतः प्रसादः-अनुग्रहो येन सः कृतप्रसादः ।। ६१६ ।। एतेनैव परमपुरुषेण-उत्तमपुरुषेण अद्य तुभ्यं प्राणा दत्ताः येन चितातः--चित्याया उत्तार्य त्वं उत्थापिताऽसि-ऊ/कृताऽसि ॥ १७॥ ततः-तदनन्तरं तया-राजकन्यया सानन्दं-सहप यथा स्यात्तथा स श्रीपालो भूपालः स्निग्धमुग्धाभ्यां-सस्नेहरम्याभ्यां नयनाभ्यां दृष्टः, कीदृशः सः -स्वमन एव सागरः-समुद्रस्तत्र शशङ्क:-चन्द्र इव स्वमनःसागरशशाङ्कस्तदुल्लासकत्वादिति भावः ।। ६१८ ॥ अथ महासेनो राजा नृपं-श्रीपाल भणति, युष्माभिरस्मभ्यं जीवितं दत्तं, ततः-तस्मात्कारणात् जीवितादप्यधिकां एतां मत्पुत्री यूयमपि गृणीत ।। ६१६ ।। ॥१०३ TO Jain Education Intern al For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy