________________
सिरिसिरि
॥ १२७ ॥
Jain Education Intern
यदि पुरवितेण गवक बट्ठिएस को विमुखी । दिट्टो मलमलिणतणू गोअर चरिअं परिभमंतो तत्तो सहसा वीसारिऊण तं सिरिमईइ सिक्खपि । सो राया दुट्ठमणो निअवंठे एमाइस || रे रे एवं नरं विद्यालयंत मम्हाणं । कंठे घित्तूण डुअं निस्सारह नयरमज्झाओ ॥ ११३२ ॥ तेहि नहि तहच्चि कडिज्जंतो पुराउ सो साहू । निअयगवक्खटिआए दिट्टो तीए सिरिमईए ॥ तो कुविती या निव्भच्छित्र कडुगिराए । तो सोऽवि लजिनो भणइ देवि ! मे खमसु अवराहं ॥
कतिपयदिनेषु - कियदिवसेषु गतेषु पुनरपि गवाचस्थिवेन तेन राज्ञा कोऽपि मुनिर्दृष्टः कीदृशो - मूलेन - रजः प्रस्वेदसमुद्भवेन मलिना तनुः- कायो यस्य स तथा पुनः कीदृश: ? - गोचरचर्या परिभ्रमन् ।।११३० ॥ ततो मुनिदर्शनानन्तरं स राजा दुष्टं मनो यस्य स दुष्टमनाः सन् सहसा - सद्यः श्रीमत्याः शिक्षां विस्मार्य निजवण्ठान् एवं वच्यमाणप्रकारण आदिशतिज्ञां ददाति ॥ ११३१ ।। रे रे सेवकाः ! अस्माकं नगरं ' विद्यालयन्त'न्ति अशुद्धं कुर्वन्तं एवं डुम्ब कण्ठे गृहीत्वा द्रुतं शीघ्र नगरमध्यात् निस्सारयत-निष्कासयत ॥ १९३२ ॥ एवं राज्ञा उक्ते सति तैर्वण्ठैर्नरैस्तथैव पुरान्निष्कास्यमानः स साधुनिजगवाक्षस्थितया-स्वगवाक्षस्थया तया श्रीमत्या देव्या दृष्टः ॥ ११३३ ॥ ततः कुपितया - क्रुद्धया तया राझ्या कडुगिरा - कटुकवाण्या राजा निर्भत्सितः, ततः स राजापि लज्जितः सन् भगति - हे देवि ! ममापराधं क्षमस्व, पुननैवं करिष्यामीतिभावः ॥ ११३४ ॥
For Private & Personal Use Only
वाल कहा ।
। १२७ ।।
w.jainelibrary.org