SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सो मुणिनाहोरन्ना तत्तो आणाविओ निआवासं । नमिओ अ पूइओ खामि तं नियमत्रराहं ॥ अतिरिमईए भयवं ! अन्नाणभावओ रन्ना । साहू उवसग्गं काऊन कथं महापात्रं ||११३६|| तप्पावघायणत्थं किंपि उवायं कहेह पसिऊण । जेण करणं एसो पावाओ छुट्टइ नरेसो ||११३७॥ तो भइ मुणिवरिंदो भद्दे ! पावं कथं अणेण घणं । जं गुणिणो उच्चाए सव्वगुणापि उवधाओ ॥ तकियदुक्कयाणवि जियाण जइ होइ भावउल्लासो । ता होइ दुक्कयाणं नासो सव्वाणवि खगेणं ॥ ततः - तदनन्तरं राज्ञा स मुनिनाथो निर्ज-स्वकीयं आवास गृहं श्रानायितश्च पुनर्नतो नमस्कृतः पूजितो वस्त्रादिना च पुनस्तं निजकमपराधं क्षामितः ॥ ११३५ ॥ श्रीमत्या पृष्टश्च - हे भगवन् ! राज्ञाऽज्ञानमात्रतः साधूनां उपसर्गं कृत्वा महापापं कृतं - उपार्जितं । ११३६ ।। तस्य पापस्य घातनार्थं - विनाशार्थं प्रसद्य - प्रसन्नीभूय कमपि उपायं कथय, येन उपायेन कृतेन एष नरेशो - राजा पापात् छुटति ।। ११३७ ।। ततो मुनिवरेन्द्रो भणति - हे भद्रे ! अनेन राज्ञा घनंसान्द्रं पापं कृतम्, कथमित्याह-यद्-यस्मात्कारणात् गुणिनो - गुणवतः पुरुषस्य उपघाते - विनाशे कृते सति सर्वेषामपि गुणानां उपघातो भवति ।। ११३८ ।। तथापि कृतं दुष्कृतं पापं यैस्ते कृतदुष्कृतास्तेषामपि जीवानां यदि भावोल्लासः - शुभपरिणाम विवृद्धिर्भवति तत् तर्हि सर्वेषामपि दुष्कृतानां क्षणेन नाशो भवति ।। ११३६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy