________________
सिरिसिरि
भावस्सुल्लासकए अरिहाइपसिद्धसिद्धचक्कस्स । आराहणं मुणीहि उवइ8 झवजीवाणं ॥ ११४०॥ वालकहा ता जइ करेइ सम्म एयस्साराहणं नरवरोऽवि । तो छुट्टइ सयलाणं पावाणं नस्थि संदेहो ॥११४१॥ तो सिक्खिऊण पूआतवोविहाणा इअं विहिं राया। भत्तीइ सिचकं आराहइ सिरिमइसमेओ ॥ पुन्ने अ तवोकम्मे रन्ना मंडाविए अ उज्जमणे। सिरिमश्सहीहि अट्टहि विहिआ अणुमोअणा तस्स॥ सत्तहिं सएहिं तेहिं सेवयपुरिसेहिं तस्स नरवइणो । दट्टण धम्मकरणं पसंसिकिपि खणमित्तं ॥
भावस्य उल्लासकृते-विवृद्धिनिमित्तं अदादिभिःपदैः प्रसिद्धसिद्धचक्रस्य आराधनं भव्यजीवेभ्यो मुनिभिः उपदिष्टम्।।११४०॥ तत्-तस्मात्कारणात् नरवरोऽपि-राजापि यदि सम्यक् एतस्य-श्रीसिद्धचक्रस्य आराधनं करोति तत्-तर्हि सकलेभ्यः-सर्वेभ्यः पापेभ्यछुटति, अत्र सन्देहो नास्ति ॥११४१ ॥ ततो राजा पूजायास्तपसश्च यद्विधान-करणं तदादिकं विधि शिक्षयित्वा श्रीमत्या राज्या समेतःसहितो भक्त्या सिद्धचक्र आराधयति ॥११४२।। च पुनस्तपःकर्मणि-तपःक्रियायां पूर्णे सति राज्ञ
उद्यापने च मण्डिते सति अष्टभिः श्रीमत्याः सखीभिस्तस्य-उद्यापनयुक्ततपसोऽनुमोदना-प्रशंसा विहिता-कृता ॥११४३॥ मतः सप्तभिः शतैः सेवकपुरुपैः तस्य नरपतेः-राज्ञो धर्मकरणं-प्रागुक्तनीत्या धर्मकार्यकरणं दृष्ट्वा क्षणमात्रं किमपि प्रशंसितम्
अस्माकं स्वामी सम्यकार्य कुरुते इत्यादिका प्रशंसा कृतेत्यर्थः ।। ११४४ ॥
॥ १२८
Jain Education
na
For Private & Personel Use Only
www.jainelibrary.org