________________
ते अन्नदिणे रायाएसेणं सीहनामनरवइणो। हणिऊण गाममिकं जा वलिआ गोधणं गहिउं ॥
ता पुट्ठि पत्तो सीहो बहुबलकलिओ पयंडनुअदंडो । तेण कुविएण सवे धाडयपुरिसा हया तत्थ ॥ । तेऽवि मरिऊण खत्तिअपुत्ता होऊण तरुणभावेऽवि ! साहूवसग्गपावप्पसायओ कुट्ठिणो जाया ॥
जो सिरिकतो राया पुन्नपभावेण सो तुमं जाओ। सिरिमइजीवो मयणासुंदरि एसा मुणिमतत्ता ॥ जं पुव्बंपि हु धम्मुज्जमपरा तुहहिइक्कतल्लिच्छा । आसि इमा तं जाया एसा तुह मूलपट्टमि ॥ ||
अन्यस्मिन्दिने ते सप्तशतपुरुषा राज्ञ आदेशेन-आज्ञया सिंहनाम्नो नरपतेः-नृपस्य एक ग्राम हत्वा गोधनं गृहीत्वा यावमात्पश्चादलिताः ॥ ११४५ ॥ तावद्धहुबलकलितो-बहुसैन्ययुक्तः पुनः प्रचण्डौ भुजदण्डौ यस्य स तथाभूतः सिंहो राजा तेषा
पृष्ठे प्राप्तः, तेन सिंहेन कुपितेन सता तत्र प्रदेशे सर्वे धाटकपुरुषा हताः-मारिता इत्यर्थः ॥११४६।। तेऽपि सप्तशतनृपसेवका
मृत्वा क्षत्रियाणां पुत्रा भूत्वा तरुणभावेऽपि-यौवनेऽपि साधुपसर्गपापप्रसादात कुष्ठिनो जाताः, साधनामुपसर्गाः साधूपसग्गोजास्ते एव पापहेतुत्वात्पापं तस्य प्रसादात कुष्ठोत्पत्तिरभूदित्यर्थः ॥११४७॥ यः श्रीकान्तो राजा स पुण्यप्रभावेण त्वं जातः,
श्रीमत्या जीव एषा मदनसुंदरी जाता, कीदशी एषा?-मुणितं-ज्ञातं तवं यया सा तथा ॥ ११४८ ॥ हु इति निश्चितं इयं यद्-यस्मात् कारणात् पूर्वमपि धर्मे य उद्यमः स एव पर:-प्रधानः यस्याः सा धर्मोद्यमपरा, पुनस्तव यत हितं तत्र एका सा एव | लिप्सा यस्याः सा एवम्भूता आसीत् तत्-तस्मात्कारणात् एषा तव मूलपट्टे जाता, मूलपट्टराज्ञी अभूदित्यर्थः ॥ ११४६ ॥
JainEducational
For Private
Personal Use Only