SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ते अन्नदिणे रायाएसेणं सीहनामनरवइणो। हणिऊण गाममिकं जा वलिआ गोधणं गहिउं ॥ ता पुट्ठि पत्तो सीहो बहुबलकलिओ पयंडनुअदंडो । तेण कुविएण सवे धाडयपुरिसा हया तत्थ ॥ । तेऽवि मरिऊण खत्तिअपुत्ता होऊण तरुणभावेऽवि ! साहूवसग्गपावप्पसायओ कुट्ठिणो जाया ॥ जो सिरिकतो राया पुन्नपभावेण सो तुमं जाओ। सिरिमइजीवो मयणासुंदरि एसा मुणिमतत्ता ॥ जं पुव्बंपि हु धम्मुज्जमपरा तुहहिइक्कतल्लिच्छा । आसि इमा तं जाया एसा तुह मूलपट्टमि ॥ || अन्यस्मिन्दिने ते सप्तशतपुरुषा राज्ञ आदेशेन-आज्ञया सिंहनाम्नो नरपतेः-नृपस्य एक ग्राम हत्वा गोधनं गृहीत्वा यावमात्पश्चादलिताः ॥ ११४५ ॥ तावद्धहुबलकलितो-बहुसैन्ययुक्तः पुनः प्रचण्डौ भुजदण्डौ यस्य स तथाभूतः सिंहो राजा तेषा पृष्ठे प्राप्तः, तेन सिंहेन कुपितेन सता तत्र प्रदेशे सर्वे धाटकपुरुषा हताः-मारिता इत्यर्थः ॥११४६।। तेऽपि सप्तशतनृपसेवका मृत्वा क्षत्रियाणां पुत्रा भूत्वा तरुणभावेऽपि-यौवनेऽपि साधुपसर्गपापप्रसादात कुष्ठिनो जाताः, साधनामुपसर्गाः साधूपसग्गोजास्ते एव पापहेतुत्वात्पापं तस्य प्रसादात कुष्ठोत्पत्तिरभूदित्यर्थः ॥११४७॥ यः श्रीकान्तो राजा स पुण्यप्रभावेण त्वं जातः, श्रीमत्या जीव एषा मदनसुंदरी जाता, कीदशी एषा?-मुणितं-ज्ञातं तवं यया सा तथा ॥ ११४८ ॥ हु इति निश्चितं इयं यद्-यस्मात् कारणात् पूर्वमपि धर्मे य उद्यमः स एव पर:-प्रधानः यस्याः सा धर्मोद्यमपरा, पुनस्तव यत हितं तत्र एका सा एव | लिप्सा यस्याः सा एवम्भूता आसीत् तत्-तस्मात्कारणात् एषा तव मूलपट्टे जाता, मूलपट्टराज्ञी अभूदित्यर्थः ॥ ११४६ ॥ JainEducational For Private Personal Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy