SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. तुमए जहा मुणीणं विहिआ आसायणा तहा चेव । कुट्टित्तं जलमजणमवि डुंबत्तं च संपत्तं ॥ वालकहा । जं च तए तीए सिरिमई वयणेण सिद्धचक्कस्त । आराहणा कया तं मयणावयणा सुहं पत्तो ॥ ME ॥ १२६ ॥ जो एसो विस्थारो रिद्धिविसेसस्स तुझ संजाओ । सो सयलोऽवि पसाओ नायव्वो सिद्धचकस्स ॥ सिरिमइसहीहिं जा हं विहिआअणुमोमणा तया तुम्हं । ताओ इमाओ जायाओ तुज्झ लहुपट्टदेवीओ एआसु अट्ठमीए ससवत्तीसंमुहं कहियमासी । खजसु सप्पेण तुमंति तेण कम्मेण सा दट्टा । धम्मपसंसाकरणेण तत्थ सत्तहिं सएहिं सुहकम्मं । जं विहिअं तेण श्मे गयरोगा राणया जाया ॥ त्वया यथा-येन प्रकारेण मुनीनां आशातना-विराधना विहिता-कृता तथैव-तेनैव प्रकारेण त्वया इहभवे कुष्ठित्वं ततो जलमजनं-समुद्रजले पतनं च पुन: इम्बत्वमपि सम्प्राप्तम् ॥११५०॥ च पुनर्यचया तस्याः श्रीमत्या वचनेन सिद्धचक्रस्याराधना कृता तन्मदनसुन्दरीवचनात् इह सुखं प्राप्तः ॥११५१॥ य एष तब ऋद्धिविशेषस्य विस्तारः सञ्जातः स सकलोऽपिसमस्तोऽपि सिद्धचक्रस्य प्रसादः-अनुग्रहो ज्ञातव्यः ॥११५२।। याभिः श्रीमत्याः सखीभिस्तदा युवयोरनुमोदना विहिता-कृता ता इमास्तव लघुपट्टदेव्यो जाताः ॥ ११५३ ।। एतासु अष्टसु मध्ये अष्टम्या राज्या प्राग्भवे स्वसपत्न्याः सम्मुखं सर्पण त्वं खाद्यस्वेति कथितमासीत् तेन कर्मणा इह सा सर्पण दष्टा ॥ ११५४ ।। धर्मस्य प्रशंसाकरणेन तत्र-प्राग्भवे सप्तभिः शरैः सेवकैर्यत् शुभकर्म विहितं तेन शुभकर्मणा गतो रोगो येषां ते गतरोगा इमे राणाख्या जाताः ।। ११५५ ।। मा १२६ ॥ SANATA in Educat an int o na For Private & Personel Use Only Twww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy