SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Jain Education सीहो य घायवरो पालित्ता मासमणसणं दिक्खं । जाओऽहमजिअसेणो बालत्ते तुज्झ रजहरो ॥ तेणं चित्र वेरेणं वद्धोऽहं राणएहिं एएहिं । पुव्त्रकयवभासेणं जाओ मे चरणपरिणामो ॥ ११५७ ॥ सुपरिणामेण मए जाईं सरिऊण संजमो गहिओ । सोऽहं उप्पन्नावहिनाणो नरनाह ! इह पत्तो ॥ एवं जं जेण जहा जारिस कम्मं कथं सुहं असुहं । तं तस्स तहा तारिसमुवद्विअं मुणसु इत्थ भवे ॥ तं सोडणं सिरिपालनरवरो चिंतए सचित्तंमि । अहह अहो केरिसयं एअं भवनाडयसरूवं ? ॥ सिंहश्व नृपो घातैः प्रहरिर्विधुरः- पीडितः सन् एकं मासं यावत् अनशन - अनशन युक्तां दीक्षां पालित्वाऽहं अजितसेनो जातोऽस्मि, कीदृशोऽहं ? - बालत्वे तव राज्यहरः ।। ११५६ ।। तेनैव वैरेण एतै राणाख्यैः अहं बद्धो - निगडितः, पूर्व कृतो योऽभ्यासो- दीक्षाभ्यासस्तेन मे मम चरणपरिणामः - चारित्रपरिणामो जातः ।। ११५७ ।। मया शुभपरिणामेन जातिपूर्वजन्म स्मृत्वा संयमो गृहीतः, हे नरनाथ ! हे राजन् ! उत्पन्नमवधिज्ञानं यस्य स तथाभूतः सोऽहं इह प्राप्तः ।। ११५८ ।। एवं श्रमुना प्रकारेण येन प्राणिना यत् शुभं श्रशुभं यादृशं कर्म यथा कृतं तस्य प्राणिनस्तत्तादृशं कर्म अत्र अस्मिन् भवे तथातेन प्रकारेण उपस्थितं - समीपस्थं मुण जानीहि ।। ११५६ ।। श्रीपालो नाम नरवरो राजा तन्मुनिवचनं श्रुत्वा स्वचित्ते चिन्तयति - अहहेतिखेदे अहो इत्याश्चर्ये एतद्भवनाटकस्य स्वरूपं कीदृशं वर्तते ?, अतिविषममितिभावः ।। ११६० ॥ national For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy