SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ बालकहा पिरिसिरि. सिन्नं करेह सज्जं जं मम हत्था कुलं पयासंति । जीहाए जं कुलवन्नणंति लजाकरं एवं ॥७२७ ॥ अहवा पवहणमज्झट्ठिआउ जा संति दुन्नि नारीओ। आणाविऊण ताओ पुच्छेह कुलंपि जइ कजं ॥ तो विम्हिओ अराया आणाविअधवलसत्थवाहपि । पुच्छइ कहेसु किं संति पवहणे दुन्नि नारीओ? ॥ धवलोवि हु कालमहो जा जाओ ताव नरवरिंदेणं । नारीण आणणत्थं पहाणपुरिसा समाइट्टा ॥ । तेहिं गंतूण तओ तहिं भणियाओ नरवरिंदधूयाओ। पश्णो कुलकहणत्थं वच्छा! आगच्छह दुअंति॥ यदि मम कुलश्रवणेच्छा भवेत्तर्हि एतत्कर्त्तव्यं किमित्याह-स्वकीय सैन्यं-कटकं सजं कुरु यन्मम हस्तौ कुलं प्रकाशयतः, यत्स्वजिह्वया कुलवर्णनं तदेतत् लज्जाकरमिति ।। ७२७ ॥ अथवा प्रवहणस्य-पोतस्य मध्ये स्थिते ये द्वे नायौं-स्त्रियौ स्तः ते स्त्रियौ इह आनाय्य यदि युष्माकं कार्य तर्हि कुलमपि पृच्छत ।। ७२८॥ ततश्च राजा विस्मितः सन् धवलसार्थवाहमपि आनाय्य पृच्छति, हे श्रेष्ठिन् ! कथय किं प्रवहणे द्वे नाय्यौं स्तः॥७२६॥ एतन्नृपवचः श्रुत्वा धवलोऽपि यावत् कालंश्यामं मुखं यस्य स कालमुखो जातस्तावन्नरवरेन्द्रेण-राज्ञा नार्योरानयनार्थ प्रधानपुरुषाः समादिष्टा-आज्ञप्ताः ।। ७३०॥ तैः-प्रधानपुरुषस्तत्र गत्वा ते-नरवरेन्द्रपुन्यौ इति--वक्ष्यमाणप्रकारेण उक्ते, इतीति किं ? तदाह-हे वत्से ! युवां स्वपत्युः कुलकथनार्थ द्रुतं-शीघ्रं आगच्छतम् ।। ७३१ ।। Jain Education Interea For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy